शराव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरावः, पुं, क्ली, (शरं जलं अवति रक्षतीति ॥ अव रक्षणे + अण् ।) मृत्पात्रविशेषः । शरा इति भाषा । तत्पर्य्यायः । वर्द्धमानकः २ । इत्यमरः ॥ मार्त्तिकः ३ सरावः ४ शाला- जिरम् ५ पार्थिवम् ६ मृत्कांस्यम् ७ । इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । १२६ । “उदितेऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः । कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ॥”) कुडवद्बयपरिमाणम् । तत्तु चतुःषष्टितोल- कात्मकम् । सेर इति भाषा । तत्पर्य्यायः । मानिका २ । इति शब्दमाला वैद्यकपरि- भाषा च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शराव पुं-नपुं।

पात्रभेदः

समानार्थक:शराव,वर्धमानक

2।9।32।1।4

घटः कुटनिपावस्त्री शरावो वर्धमानकः। ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम्.।

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शराव¦ पु॰ शरं दध्यादिसारमवति अव--अण्।

१ मृण्मयेपात्रभेदे, (शरा) अमरः।

२ कुडवद्वयपरिमाणे च वैद्यकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शराव¦ m. (-वः)
1. A lid, a cover.
2. A shallow earthen cup or dish.
3. A platter.
4. A measure equal to two Kudavas. E. शर mischief, (from it,) अव् to preserve, aff. अण् or अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरावः [śarāvḥ] वम् [vam], वम् [शरं दध्यादिसारमवति अव्-अण् Tv.]

A shallow dish, platter, an earthenware vessel, tray; मोदकशरावं गृहीत्वा V.3; Ms.6.56.

A cover, lid.

A measure equal to 2 Kudavas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शराव m. n. ( g. अर्धर्चा-दि)a shallow cup , dish , plate , platter , earthenware vessel (also the flat cover or lid of any such vessel) Gr2S3rS. Mn. MBh. etc.

शराव m. a measure equal to two प्रस्थs or one कुडवTS. Br. S3rS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śarāva is a measure of corn in the Brāhmaṇas.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शराव पु.
, एक पात्र, सकोरा, जै.ब्रा. II.262।

  1. Saptadaśa-śarāva, Taittirīya Brāhmaṇa, i. 3, 4, 5;
    6, 8;
    Śatapatha Brāhmaṇa, v. 1, 4, 12.
"https://sa.wiktionary.org/w/index.php?title=शराव&oldid=480465" इत्यस्माद् प्रतिप्राप्तम्