शर्यात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर्यात m. N. of a man RV. S3Br. (See. next and शार्यात).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaryāta is mentioned once in the Rigveda[१] as a protégé of the Aśvins. Of him in the Śatapatha Brāhmaṇa^2 and the Jaiminīya Brāhmaṇa[२] is told a story how Cyavana was annoyed by the Śāryātas, and appeased by the gift of Sukanyā, Śaryāta's daughter, as a wife, and how Cyavana was then restored to youth by the Aśvins. He is there called Mānava (‘descendant of Manu’). He appears also as Śaryāta Mānava, a sacrificer, in the Jaiminīya Upaniṣad Brāhmaṇa.[३]

  1. i. 112, 17.
  2. iii. 120-122 (Journal of the American Oriental Society, 11, cxlv).
  3. iv. 7, 1;
    8, 3, 5.

    Cf. Muir, Sanskrit Texts, 5, 250 et seq.;
    Eggeling, Sacred Books of the East, 26, 272 et seq.;
    Oertel, Journal of the American Oriental Society, 16, 236, 237.
"https://sa.wiktionary.org/w/index.php?title=शर्यात&oldid=474741" इत्यस्माद् प्रतिप्राप्तम्