शल्यक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्यकः, पुं, (शल्य इव । शल्य + इवार्थे कन् ।) मदनवृक्षः । इति शब्दरत्नावली ॥ शल्लकी- जन्तुः । इति राजनिर्घण्टः ॥ (यथा, मनुः । ५ । १८ । “श्वाविधं शल्यकं गोधां खड्गकूर्म्मशशांस्तथा । भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्यक¦ पु॰ शल्य इव कायति कै--क।

१ मदनवृक्षे (मयना)शब्दच॰।

२ शल्लकीखगे च पुंस्त्री॰ स्त्रियां ङीष्राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्यक¦ m. (-कः)
1. A stake, a thorn.
2. A dart, a pike.
3. A porcupine.
4. A hedgehog.
5. A thorny shrub, (Vangueria spinosa.) E. शल्य as above, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्यकः [śalyakḥ], 1 A dart, javelin, spike.

A splinter, thorn.

A porcupine; Ms.5.18; Rām.4.17.39; Mb.13.111.63.

A hunter (व्याध); जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् । निकृत्या लभते राज्यमाहारमिव शल्यकः ॥ Mb.3.33.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शल्यक m. an arrow , dart , spear , thorn etc. (= शल्य)

शल्यक m. a porcupine VS. etc.

शल्यक m. a scaly fish Vajras. (See. स-शल्क)

शल्यक m. Vanguieria Spinosa L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर. Br. III. 7. ३१९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śalyaka : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 13, 2.


_______________________________
*4th word in left half of page p61_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śalyaka : m.: A mythical serpent.

Son of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 13, 2.


_______________________________
*4th word in left half of page p61_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śalyaka denotes in the Vājasaneyi Saṃhitā[१] and later[२] the ‘porcupine.’

  1. xxiv. 35.
  2. Aitareya Brāhmaṇa, iii. 26, 3.

    Cf. Zimmer, Altindisches Leben, 82.
"https://sa.wiktionary.org/w/index.php?title=शल्यक&oldid=504826" इत्यस्माद् प्रतिप्राप्तम्