शशयु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशयु mfn. pursuing hares AV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaśayu, ‘pursuing the hare,’ is the epithet of some animal (Mṛga) in the Atharvaveda.[१] Zimmer[२] thinks the tiger is meant, but this is not likely. Roth[३] considers that a bird of prey is intended, while Whitney,[४] following the commentator, renders the word by ‘lurking.’

  1. iv. 3, 6.
  2. Altindisches Leben, 79, 84.
  3. In Whitney, Translation of the Atharvaveda, 149.
  4. Loc. cit.

    Cf. Bloomfield, Hymns of the Atharvaveda, 368.
"https://sa.wiktionary.org/w/index.php?title=शशयु&oldid=474755" इत्यस्माद् प्रतिप्राप्तम्