शष्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शष्पम्, क्ली, (शष हिंसायाम् + “खष्पशिल्पशष्प- वाष्परूपपर्पतल्पाः ।” उणा० ३ । २९ । इति षत्वं निपात्यते ।) बालतृणम् । इत्यमरः ॥ (यथा, रघुवंशे । २ । २६ । “गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शष्प नपुं।

नूतनतृणम्

समानार्थक:शष्प,बालतृण,शाद

2।4।167।2।1

छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे। शष्पं बालतृणम्घासो यवसं तृणमर्जुनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शष्प¦ न॰ शष--पक्।

१ बालतृणे घासे अमरः

२ प्रतिभाक्षये पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शष्प¦ n. (-ष्पं) Young grass. m. (-ष्पः) Loss of intellect or confidence. E. शस् to hurt, Una4di aff. प, and स changed to ष; also शस्प।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शष्पः [śaṣpḥ] स्पः [spḥ] , (स्पः) Loss of intellect or presence of mind (प्रतिभाक्षय). -ष्पम् Young grass; शष्पाण्यत्ति U.4.26; गङ्गाप्रपायान्तनिरूढशष्पम् (गह्वरम्) R. 2.26. -Comp. -बृसी a seat of Kuśa grass. -भुज्, -भोजनः a grass-eater, animal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शष्प n. ( ifc. f( आ). ; accord. to Un2. iii , 28 fr. शस्; often incorrectly शस्पand शष्य)young or sprouting grass , any grass VS. etc.

शष्प n. loss of consciousness(= प्रतिभा-क्षय) L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaṣpa in the later Saṃhitās and the Brāhmaṇas[१] denotes ‘young or sprouting grass.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शष्प न.
(सुरा में प्रयुक्त) यव की कोमल घास, श्रौ.को. (अं.) 1.9०3।

  1. Vājasaneyi Saṃhitā, xix. 13, 81;
    xxi. 29;
    Aitareya Brāhmaṇa, viii. 5, 3;
    8, 4;
    Śatapatha Brāhmaṇa, xii. 7, 2, 8;
    9, 1, 2, etc.
"https://sa.wiktionary.org/w/index.php?title=शष्प&oldid=480476" इत्यस्माद् प्रतिप्राप्तम्