शाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शादः, पुं, (शो तनूकरणे + “शाशपिभ्यां ददनौ ।” उणा० ४ । ९७ । इति दः ।) कर्दमः । शष्पम् । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाद पुं।

कर्दमः

समानार्थक:निषद्वर,जम्बाल,पङ्क,शाद,कर्दम

1।10।9।2।4

तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्. निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

शाद पुं।

नूतनतृणम्

समानार्थक:शष्प,बालतृण,शाद

3।3।90।1।2

निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः। आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाद¦ पु॰ शद--घञ्।

१ कर्दमे

२ हरिततृणे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाद¦ m. (-दः)
1. Mud.
2. Young grass. E. शद्-घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शादः [śādḥ], [शद्-घञ्]

Young grass; सा शादहरिताप्युच्चैर्विशालाद्रे- रुपत्यका Śiva B.27.39.

Mud. -दा Brick. -Comp. -हरितः, -तम् a place green with young grass, a place clad in verdure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाद m. (fr. 2. शद्See. 2. शात)falling off , dropping(See. पर्ण-श्)

शाद m. young grass RV. VS.

शाद m. mud , slime L.

शाद m. = रक्षस्Sa1y. on RV. ix , 15 , 6

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāda denotes ‘grass’ in the Rigveda[१] and later.[२] and later.

  1. ix. 15, 6.
  2. Vājasaneyi Saṃhitā, xxv. 1, etc.
"https://sa.wiktionary.org/w/index.php?title=शाद&oldid=474775" इत्यस्माद् प्रतिप्राप्तम्