शिक्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्यम्, क्ली, (स्रंस + “स्रंसेः शि कुट् किच्च ।” उणा ० ५ । १६ । इति यत् । स च कित् । कुडागमः शिरादेशश्च ।) द्रव्यरक्षार्थरज्जुमया- धारविशेषः । शिका इति भाषा । तत्पर्य्यायः । काचः २ शिक्या ३ शिक् ४ । इति शब्दरत्ना- वली ॥ (यथा, भागवते । १० । ८ । ३० । “हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यै- श्छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्य नपुं।

भारयष्ट्यामालम्बमानः

समानार्थक:शिक्य,काच

2।10।30।1।2

भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका। पादूरुपानत्स्त्री सैवानुपदीना पदायता॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्य¦ न॰ शि--यत् कुक् च। (सिका) रज्जुकृते पदार्थे शब्दर॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्य¦ nf. (-क्यं-क्या)
1. The string or loop suspended from either end of a pole or yoke to receive the burthen.
2. The burthen so carried.
3. The strings of a balance. E. श्रंस् to fall, Una4di aff. यत्; शि substi- tuted for the root, and कुट् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्यम् [śikyam] क्या [kyā], क्या 1 A loop or swing (made of rope); छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् Bhāg.1.8.3.

A burden or load carried in a sling.

The strings of a balance. -Comp. -पाशः (शिक्यपाशः) the string by which a vessel is suspended (Mar. फास).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्य n. ( L. also f( आ). )a kind of loop or swing made of rope and suspended from either end of a pole or yoke to receive a load , carrying swing (also applied to the load so carried) AV. etc.

शिक्य n. the string of a balance W.

शिक्य n. = वज्र-विकार(?) Vop.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śikya in the Atharvaveda[१] and later[२] seems to mean a carrying ‘sling’ of rope.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्य न.
छींका, रस्सी के फन्दों से निर्मित एवं उसमें लटकाने के लिए प्रयुक्त एक लटकन (छींका या शिकहर, छीकें में किसी वस्तु को रखकर उसे लटका देते हैं), का.श्रौ.सू. 16.5.2; जमे हुए दुग्ध को रखने के लिए बौ.श्रौ.सू. 6.6; उखा को संभालने या रखने के लिए, आप.श्रौ.सू. 16.1०.8 (चयन)।

  1. ix. 3, 6, where Whitney suggests that it may be an ornamental hanging appendage. See Lanman in Whitney, Translation of the Atharvaveda, 526. Whitney's alternative rendering ‘slings’ is better. See Bloomfield, Hymns of the Atharvaveda, 597. Cf. perhaps Av. xiii. 4, 8.
  2. Taittirīya Saṃhitā, v. 2, 4, 2. 3;
    6, 9, 1, etc.
  3. This is pretty clearly the meaning in Śatapatha Brāhmaṇa, v. 5, 4, 28;
    vi. 7, 1, 16. Cf. Eggeling, Sacred Books of the East, 41, 268, n. 3.
"https://sa.wiktionary.org/w/index.php?title=शिक्य&oldid=480504" इत्यस्माद् प्रतिप्राप्तम्