शिग्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिग्रुः, पुं, (शेते स्वल्पेपि वायौ । शी + “जत्र्वा- दयश्च ।” उणा० ४ । १०२ । इति रुः । ह्रस्वो गुगा- गमश्च ।) शाकम् । इत्यमरः ॥ वृक्षविशेषः । शजिना इति भाषा । तत्पर्य्यायः । हरित- शाकः २ शाकपत्रः ३ सुपत्रकः ४ उपदंशः ५ क्षमादंशः ६ कोमलपत्रकः ७ बहुमूलः ८ दंशमूलः ९ तीक्ष्णमूलः १० । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । तीक्ष्णत्वम् । वातकफमुखजाड्यव्रणदोषहरत्वम् । दीपनत्वम् । रुच्यत्वञ्च । तस्य पत्रशाकगुणाः । रुच्यत्वम् । वातकफकृमिनाशित्वम् । कटुत्वम् । उष्णत्वम् । दीपनत्वम् । पथ्यत्वम् । पाचनत्वञ्च ॥ * ॥ अपि च । “शोभाञ्जनो नीलशिग्रुस्तीक्ष्णगन्धो जनप्रियः । मुखमोदः कृष्णशिग्रुश्चक्षुष्यो रुचिराञ्जनः ॥ शोभाञ्जनस्तीक्ष्णकटुः स्वादूष्णः पिच्छिलस्तथा । जन्तुवातार्त्तिशूलघ्नश्चक्षुष्यो रोचनः परः ॥ * ॥ श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुखभङ्गः सिताह्वयः । समूलः श्वेतमरिचो रोचनो मधुशिग्रुकः ॥ श्वेतशिग्रुः कटुस्तीक्ष्णः शोफानिलनिकृन्तनः । अङ्गव्यथाहरो रुच्यो दीपनो मुखजाड्यनुत् ॥ * ॥ रक्तको रक्तशिग्रुः स्यान्मधुरो बहुलच्छदः । सुगन्धिः केशरी सिंहो मृगारिश्च प्रकी- र्त्तितः ॥ रक्तशिग्रुर्महावीर्य्यो मधुरश्च रसायनः । शोफाध्मानसमीरार्त्तिपित्तश्लेष्मापसारकः ॥” इति राजनिर्घण्टः ॥ (बाणप्रस्थाश्रमिणां तद्भक्षणनिषेधो यथा मनौ । ६ । १४ । “वर्ज्जयेन्मधुमांसञ्च भौमानि कवकानि च । भूस्तृणं शिग्रुकञ्चैव श्लेष्मातकफलानि च ॥” “शिग्रुकं वाह्लीकेषु प्रसिद्धं शाकम् ।” इति मेधातिथिकुल्लूकौ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिग्रु पुं।

शिग्रुः

समानार्थक:शोभाञ्जन,शिग्रु,तीक्ष्णगन्धक,आक्षीव,मोचक

2।4।31।1।2

शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः। रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ॥

अवयव : शोभाञ्जनबीजम्

 : रक्तशिग्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शिग्रु पुं।

वास्तुकादिशाकः

समानार्थक:शाक,हरितक,शिग्रु

2।9।34।2।3

दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः। अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका॥

अवयव : शाकनालः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिग्रु¦ पु शि--रुक् गुक् च। (सजिना)

१ वृक्षे

२ शाकमात्रे चअमरः।
“शोभाञ्जनो बीलशिग्रुस्तीक्ष्णगन्धो जनप्रियः। मुखषोदः कृष्णशिग्रुश्चक्षुष्यो रुचिराञ्जनः। शोभाञ्जनस्ती-क्ष्णकटुः स्वादष्णः पिच्छिलस्तथा। जन्तुवातार्त्तिशूलघ्नश्चक्षुष्यो रोचनः परः। श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुख-भङ्गः सिताह्वयः। ससूलः श्वेतमरिचो रोचनो मघु-शिग्रुकः। श्वेतशिग्रुः कटुस्तीक्ष्णः शोकाबिलनिकृन्तनः। अङ्गव्यथाहरा रुच्यो दीपनो मुखजाड्यनुत्। रक्तकोरक्तशिग्रुः खान्मघुरो बहुलच्छदः। सुगन्धि केशरीसिंहो मृगारिश्च प्रकीर्त्तितः। रक्तशिग्रुमहावीर्य्योमधुरश्च रसायनः। शोफाध्मानसमीरार्त्तिपित्तश्लेष्मापहारकः” रालनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिग्रु¦ m. (-ग्रुः)
1. A tree, (Morunga guilandina and hyperanthera.)
2. A pot-herb in general. E. शि to sharpen, रुक् aff., and गुक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिग्रुः [śigruḥ], [शि-रुक् गुक् च]

A pot-herb; also शिग्रुक; Ms. 6.14.

A kind of tree (Mar. शेवगा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिग्रु m. (of unknown derivation) Moringa Pterygosperma (a kind of horse-radish = शोभा-ञ्जन; the root and leaves and flowers are eaten) Ya1jn5. Sus3r. etc.

शिग्रु m. N. of a man g. बिदा-दि

शिग्रु m. pl. N. of a people RV.

शिग्रु n. the seed of the above tree Kaus3. Car.

शिग्रु n. any potherb or vegetable L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚIGRU : A particular caste of people. In the Dāśarajña war they fought against Sudās and got themselves de- feated. (Ṛgveda, 7-18-19).


_______________________________
*10th word in right half of page 716 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śigru is the name of a tribe occurring in the passage of the Rigveda,[१] in which they are mentioned with the Ajas and the Yakṣus as having been defeated by the Tṛtsus and King Sudās. It is impossible to say whether they were or were not under the leadership of Bheda, as Ludwig[२] plausibly suggests. If Sigru is connected with the later śigru, ‘horse-radish’ (Moringa pterygosperma), which is quite probable, it is possible that the tribe was totemistic and non-Āryan, but this is a mere matter of conjecture.[३] The Matsyas (‘Fishes’) were probably Āryan.

  1. vii. 18, 19.
  2. Translation of the Rigveda, 3, 173.
  3. Cf. Oldenberg, Religion des Veda, 85;
    Macdonell, Vedic Mythology, 153;
    Hopkins, Journal of the American Oriental Society, 16, cliv;
    Keith, Journal of the Royal Asiatic Society, 1907, 929 et seq.;
    Aitareya Āraṇyaka,
    200, n.

    Cf. Zimmer, Altindisches Leben, 127.
"https://sa.wiktionary.org/w/index.php?title=शिग्रु&oldid=474803" इत्यस्माद् प्रतिप्राप्तम्