भेद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेदः, पुं, (भिद् + घञ् ।) शत्रुवशीकरणोपाय- चतुष्टयान्तर्गततृतीयोपायः । तत्पर्य्यायः । उपजापः २ । इत्यमरः । २ । ८ । २१ ॥ परतो विश्लेष्य आत्मसात् करणंभेदः । इति भरतः ॥ तद्विशेषो यथा, -- मत्स्य उवाच । “परस्परन्तु ये दुष्ठाः क्रुद्धा भीतावमानिताः । तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ॥ ये तु येनैव दोषेण परस्मान्नापि बिभ्यति । ते तु तद्दोषपातेन भेदनीया भृशं ततः ॥ आत्मीयां दर्शयेदाशां परस्माद्दर्शयेद्भयम् । एवं हि दर्शयेद्भिन्नान् यथावद्वशमानयेत् ॥ संहता हि विना भेदं शक्रेणापि सुदुःसहाः । भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ॥ स्वमुखेनाश्रयेद्भेदं भेदं परमुखेन च । परीक्ष्य साधु मन्येत भेदं परमुखाच्छ्रुतम् ॥ भेद्याः स्वकार्य्यमुद्दिश्य कुशलैर्ये हि भेदिताः । भेदितास्ते विनिर्द्दिष्टा नैव राजार्थवादिभिः ॥ अन्तःकोपो बहिःकोपो यत्र स्यातां मही- क्षिताम् । अन्तःकोपो महांस्तत्र नाशकः पृथिवीक्षिताम् ॥ सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो मनीषिभिः । महिषीयुवराजाभ्यां तथा सेनापतेर्नृप ! ॥ अमात्यमन्त्रिणाञ्चैव राजपुत्त्रात्तथैव च । अन्तःकोपो विनिर्द्दिष्टो दारुणः पृथिवीक्षिताम् ॥ वाह्यकोपे समुत्पन्ने सुमहत्यपि पार्थिवः । शुद्धान्तस्तु महाभाग ! शीघ्रमेव जयी भबेत् ॥ अपि शक्रसमो राजा अन्तःकोपेन नश्यति । सोऽन्तःकोपःप्रयत्नेन तस्माद्रक्षेन्महीक्षिता ॥ परतः कोपमुत्पाद्य भेदेन विजिगीषुणा । ज्ञातीनां भेदनं कार्य्यं परेषां विजिगीषुणा ॥ रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथात्मनः । ज्ञातयः परितप्यन्ते सततं परितप्य यम् ॥ तथापि तेषां कर्त्तव्यं सुगम्भीरेण चेतसा । ग्रहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः ॥ न ज्ञातिरनुगृह्णाति न ज्ञातिर्दग्धुमिच्छति । ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः ॥ भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सैन्येन निहन्तुमाजौ । सुसंहतानां हि ततस्तु भेदः कार्य्यो रिपूणां नयशास्त्रविद्भिः ॥” इति मात्स्ये राजधर्म्मे २२२ अध्यायः ॥ * ॥ द्वैधः । विशेषः । विदारणम् । इति मेदिनी । ने, १२ ॥ (तथा च कामन्दकीये । १५ । १६ । “पुरश्च पश्चाच्च यदा समर्थ- स्तदाभियायान्महते फलाय । पुनः प्रसर्पन्नविशुद्धपृष्ठः प्राप्नोति तीव्रं खलु पार्ष्णिभेदम् ॥”) विरेकः । यथा, हास्यार्णवनाटके । “काशे धूमस्तुषाणां बलवति मरुते स्वेदभेदोपवासा वह्नेर्म्मान्द्ये च पिष्टं सपिशितमनिशं वारिपानं कफर्त्तौ ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेद पुं।

उपायाः

समानार्थक:भेद,दण्ड,सामन्,दान

2।8।20।2।1

स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्. भेदो दण्डः साम दानमित्युपायचतुष्टयम्.।

 : दण्डः, सामः, भेदः

पदार्थ-विभागः : , क्रिया

भेद पुं।

भेदः

समानार्थक:भेद,उपजाप,वृत्तान्त,विधा,प्रकार,अन्तर,तु,पुनर्

2।8।21।2।1

साहसं तु दमो दण्डः साम सान्त्वमथो समौ। भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेद¦ पु॰ भिद--घञ्।

१ पृथक्करणे

२ अन्यतो विशेषे राज्ञामु-पायभेदे विपक्षशासनार्थं

३ तत्पक्षीयामात्यादिभेदने

४ न्यायमतोक्ते अन्योऽन्याभावे च यथा घटात् पटस्यभेदः (तादात्म्येनाभावः) उपायभेदभेदप्रकारो यथा
“परस्परन्तु ये द्विष्टाः क्रुद्धभीतावमानिताः। तेषांभेदं प्रयुञ्जीत परमं दर्शयेत् भयम्। आत्मीयान् दर्शये-दाशां येन दोषेण विभ्यति। परास्तेनैव ते भेद्यारक्ष्यो वै ज्ञातिभेदकः। सामन्तकोपो बाह्यस्तु मन्त्र्यमात्यात्मजादिकः। अन्तःकोषञ्चोपशाम्यं कुर्वन् शत्रीश्चनं जयेत्” अग्निपु॰

२२

५ अ॰।

५ द्वैधे

६ विदारणे मेदि॰।

७ विरेके वैद्यकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेद¦ m. (-दः)
1. Dividing, separating.
2. Tearing, rending, breaking, &c.
3. Distinction, kind, sort, species, difference.
4. Disunion, disagree- ment.
5. Sowing dissension, breaking the unanimity of confeder- ates, one of the means of success against an opponent.
6. Chasm, cleft.
7. Change.
8. Hitting, (as a mark.)
9. Disclosure.
10. Dualism, (in phil.)
11. Evacuation of the bowels, (in medicine.) E. भिद् to divide, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेदः [bhēdḥ], [भिद् घञ्]

Breaking; splitting, cleaving; hitting (as a mark).

Rending, tearing.

Dividing, separating.

Piercing through, perforation.

(a) Breach, rupture. (b) Breaking open, bursting; V.2.7.

Disturbance, interruption.

Division, separation.

A chasm, gap, fissure, cleft.

A hurt, injury, wound.

Difference, distinction; तयोर्न भेदप्रतिपत्तिरस्ति मे Bh.3. 99; अगौरवभेदेन Ku.6.12; Bg.18.19,22. रस˚, काल˚ &c.; भेदाभेदयोर्भेदो ग्रहीतव्यः ŚB. on MS.1.6.3.

A change, modification; न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् Bg.3.26.

Dissension, disunion.

Disclosure, betrayal; as in रहस्यभेदः.

Treachery, treason; भेदाधीनं कृतं शत्रोः सैन्यं शत्रुबलं स्मृतम् Śukra.4.876.

A kind, variety; भेदाः पद्मशङ्खादयो निधेः Ak.; शिरीषपुष्पभेदः &c.

Dualism.

(In politics) Sowing dissensions in an enemy's party and thus winning him over to one's side, one of the four Upāyas or means of success against an enemy; see उपाय and उपायचतुष्टय; परम्परं तु ये द्विष्टाः क्रुद्धभीतावमानिताः । तेषां भेदं प्रयुञ्जीत परमं दर्शयेद् भयम् ॥ Agni P.

Defeat.

(In medicine) Evacuation of the bowels.

Shooting pain (in the limbs).

Paralysis.

Contraction.

A conjunction of the planets.

The hypotenuse of a right-angled triangle. -Comp. -अभेदौ (dual)

disunion and union, disagreement and agreement.

difference and sameness; भेदाभेद- ज्ञानम्. -उन्मुख a. on the point of bursting forth or opening; बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति V.2.7. -कर, -कृत् sowing dissensions. -दर्शिन्, -दृष्टि, -बुद्धि a. considering the universe as distinct from the Supreme Spirit. -प्रत्ययः belief in dualism. -वादिन् m. one who maintains the doctrine of dualism. -विधिः the faculty of discriminating. -सह a.

capable of being divided or separated.

corruptible, seducible.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेद etc. See. p.766.

भेद m. ( भिद्)breaking , splitting , cleaving , rending , tearing , piercing (also pass. the being broken etc. ) Ka1tyS3r. Ya1jn5. MBh. Ka1v. etc.

भेद m. breaking open , disclosing , divulging , betrayal (of a secret See. रहस्य-भ्)

भेद m. bursting asunder , opening , gaping , parting asunder BhP. Sus3r.

भेद m. bursting forth or out , expanding , blossoming , shooting out , sprouting Ka1lid. Ba1lar.

भेद m. a cleft , fissure , chasm(See. शिला-भ्; du. pudendum muliebre) RV.

भेद m. rupture , breach , hurt , injury , seduction Ka1m. MBh. Katha1s.

भेद m. shooting pain (in the limbs) , paralysis(See. अर्धभ्) Sus3r.

भेद m. separation , division , partition , part , portion Ka1v. Pur.

भेद m. distinction , difference , kind , sort , species , variety S3rS. Up. MBh. etc.

भेद m. disturbance , interruption , violation , dissolution RPra1t. Ka1tyS3r. Sa1h.

भेद m. disuniting , winning over to one's side by sowing dissension(See. उपा-य) Mn. Ya1jn5. Ka1m.

भेद m. disunion , schism , dissension between( instr. )or in( comp. ) MBh. Var. Ra1jat.

भेद m. change , alteration , modification MBh. S3ak.

भेद m. contraction(See. भ्रूभ्)

भेद m. evacuation (of the bowels) S3a1rn3gS.

भेद m. (in astron. ) a partic. crossing or conjunction of the planets

भेद m. one of the ways in which an eclipse ends(See. कुक्षि-भ्)

भेद m. (in math. ) the hypothenuse of a right-angled triangle

भेद m. (in dram. )= संहति-भेदन, or= प्रो-त्साहन, Sa1h2.

भेद m. (in phil. ) dualism , duality(See. comp. )

भेद m. N. of a man AV.

भेद m. pl. N. of a people RV.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the उपायस्; to be used against the wicked, the insolent and the proud; makes the enemy afraid of himself and brings him under his control; this उपाय is praised by statesmen; the king must endeavour to practise this against the enemy through his cognates. M. २२२. 2; २२३, 1, 4, १५. [page२-584+ ३१]
(II)--a son of ऋक्ष; had five sons, Mudgala and others among whom were distributed the kingdom later known as पाञ्चाल. वा. ९९. १९५.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Bheda, one of the enemies of Sudās and the TṛtsuBharatas, was defeated by the former in the Yamunā (Jumna),[१] apparently in a second conflict fought after the battle of the ten kings, in which Sudās successfully defended his western frontier against the confederate foes. The Ajas, Śigrus, and Yakṣus, who are mentioned as also defeated, may have been united under his leadership if he was a king; or the Bhedas may have been a separate people, as Roth[२] thinks. Hopkins'[३] opinion that the defeat was on the Paruṣṇī, Yamunā being another name of that stream, is most improbable; nor is the view that Bheda was one of the ten kings essential.[४] Cf. Turvaśa.

2. Bheda is mentioned in the Atharvaveda[५] as having come to a bad end because he refused a cow (vaśā) to Indra when asked for it. That he is different from the preceding Bheda, as Roth[६] assumes, is not certain. Indeed, it may very well be that his defeat led to his being chosen as the representative of the evil end of the wicked man. Moreover, the irreligious character of Bheda may be ascribed to his being a leader of non-Āryan folk, if the Ajas and Śigrus, with whom in the Rigveda he is connected or associated were, as is possible, though by no means certain, un-Āryan tribes of totemists.[७]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेद पु.
(भिद् + घञ्) सम्भेद, चिनी गई वेदि में एक दूसरे के ऊपर आने वाली दो तहों का जोड़, बौ.शु.सू. 2.22। भेदन (भिद्+ल्युट्) न. मिट्टी के घड़े का टूटना अथवा इसे तोड़ना, का.श्रौ.सू. 18.2.7 (चयन).

  1. Rv. vii. 18, 18. 19;
    33, 3;
    83, 4.
  2. St. Petersburg Dictionary, s.v. 12 (the word is always used in the singular).
  3. India, Old and New, 52.
  4. Hopkins, Journal of the American Oriental Society, 15, 260 et seq.

    Cf. Griffith, Hymns of the Rigveda, 2, 20, n.;
    Zimmer, Altindisches Leben, 126;
    Muir, Sanskrit Texts, 12, 319, 327.
  5. xii. 4, 49. 50.
  6. St. Petersburg Dictionary, s.v. 13.
  7. Cf. Macdonell, Vedic Mythology, p. 153, who inclines to see in them totemistic tribes, but the names furnish the sole support of this conjecture. On this supposition they were probably non-Āryan. Cf. Aja.
"https://sa.wiktionary.org/w/index.php?title=भेद&oldid=503281" इत्यस्माद् प्रतिप्राप्तम्