शिरिम्बिठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिरिम्बिठ m. (prob.) a cloud RV. x , 155 , 1 (See. Naigh. iv , 3 ; accord. to Anukr. " N. of a ऋषिhaving the patr. भारद्वाजand author of the above hymn ").

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śirimbiṭha occurs in one passage of the Rigveda,[१] where the name of a man may possibly be meant, the Anukramaṇī (Index) ascribing the hymn in which the word occurs to his authorship. Yāska,[२] however, renders the term by ‘cloud.’

  1. x. 155, 1.
  2. Nirukta, vi. 30. Cf. Ludwig, Translation of the Rigveda, 3, 167.
"https://sa.wiktionary.org/w/index.php?title=शिरिम्बिठ&oldid=474814" इत्यस्माद् प्रतिप्राप्तम्