शूर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर, ङ य ई स्तन्भे । हिंसे । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-स्तम्भे अक०-हिंसे सक०-सेट् । निष्ठायामनिट् ।) ङ य, शूर्य्यते । ई, शूर्णः । स्तम्भो जडीभावः । इति दुर्गादासः ॥

शूर, त् क ङ विक्रमें । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-आत्म०-अक०-सेट् ।) ङ, अशु- शूरत् । विक्रमः उद्यमः । इति दुर्गादासः ॥

शूरः, पुं, (शूरयति विक्रामतीति । शूर + अच् । यद्वा, शवति वीर्य्यं प्राप्नोतीति । शू + “शूसिचि- मिञां दीर्घश्च ।” उणा० २ । २५ । इति क्रन् दीर्घश्च ।) वोरः । इत्यमरः ॥ (यथा, महा- भारते । १ । १०९ । ४ “शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥”) यादवः । स तु श्रीकृष्णस्व पितामहः । इति मेदिनी ॥ (यथा, भागवते । ९ । २४ । २६ । “शूरो विदूरथादासीत् भजमानस्तु तत्सुतः ॥” सूर्य्यः । इति त्रिकाण्डशेषः ॥ सिंहः । शूकरः ॥ चित्रकः । सालः । लकुचः । मसूरः । इति राजनिर्घण्टः

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर पुं।

शूरः

समानार्थक:शूर,वीर,विक्रान्त,तरस्विन्

2।8।77।1।1

शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः। सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु॥

अवयव : वीरस्य_भार्या

पत्नी : वीरस्य_भार्या

जनक : वीरस्य_माता

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर¦ हिंसे स्तम्भे च दि॰ आ॰ सक॰ सेट्। शूर्य्यते अशूरिष्ट। ईदित् शूर्णः

शूर¦ विक्रमे अद॰ चु॰ उभ॰ सक॰ सेट्। शूरयति तेअशुशूरत् त।

शूर¦ पु॰ शूर--अच्।

१ वीरे विक्रमवति अमरः।

२ वसुदेव-नामके यादवे मेदि॰।

३ सूर्य्ये त्रिका॰

४ अर्कवृक्षे

५ सिंहे

६ शूकरे पुंस्त्री॰ स्त्रियां ङीष्।

७ चित्रकवृक्षे

८ साले

९ निकुचे

१० मसूरे च पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर¦ r. 10th cl. (शूरयति-ते)
1. To be valiant or powerful, to act the hero.
2. To make great effort or exertion. (ई) शूरी r. 4th cl. (शूर्य्यते)
1. To hurt or kill.
2. To be stupid.

शूर¦ m. (-रः)
1. A hero.
2. The sun.
3. A lion.
4. A boar.
5. The grand- father of KRISHN4A.
6. The S4al tree, (Shorea robusta.) f. (-रा) Brave, mighty. E. शु to bear, Sautra root, Una4di aff. क्रन्, and the vowel made long; or शूर् to be brave, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर [śūra], a. [शूर्-अच्] Brave, heroic, valiant, mighty; शून्येषु शूरा न के K. P.7; स्वाध्यायशूरैर्मुखैः Pañcharātram 1.5.

रः A hero, warrior, valiant man.

A lion.

A boar.

The sun.

The Śāla tree.

N. of a Yādava, the grandfather of Kṛiṣṇa; (hence the descendants of Śūra i. e. Yādavas also; cf. शूरः स्याद् यादवे भटे Medinī; ख्यातानि कर्माणि च यानि शौरेः शूरादय- स्तेष्वबला बभूवुः Bu. Ch.1.51).

The Arka plant.

The Chitraka tree.

A dog.

A cock. -Comp. -कीटः a contemptible warrior; लीयन्ते यत्र शत्रुप्रपतनविवशाः कोटिशः शूरकीटाः Mv.6.32. -मानम् arrogance, vaunting.-मानिन् m. a boaster, braggart. -वादः the Buddhist doctrine of non-existence. -वादिन् a.

a Buddhist.

an atheist. -सेनः m. pl. N. of the country about Mathurā or the inhabitants of that country; सा शूरसेनाधिपतिं सुषेणम् (उद्दीश्य) R.6.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूर mfn. (prob. fr. 1. शू= श्विand connected with शवस्, शुन, शून)strong , powerful , valiant , heroic , brave(See. -तमand -तर) RV. MBh.

शूर m. a strong or mighty or valiant man , warrior , champion , hero , one who acts heroically towards , any one( loc. )or with regard to anything( loc. instr. , or comp. ; ifc. f( आ). ) RV. etc.

शूर m. heroism (? , = or w.r. for शौर्य) Ka1v.

शूर m. a lion L.

शूर m. a tiger or panther L.

शूर m. a boar L.

शूर m. a dog L.

शूर m. a cock L.

शूर m. white rice L.

शूर m. lentil L.

शूर m. Arthocarpus Locucha L.

शूर m. Vatica Robusta L.

शूर m. N. of a यादव, the father of वसु-देवand grandfather of कृष्णMBh.

शूर m. of a सौवीरकib.

शूर m. of a son of ईलिनib.

शूर m. of a son of कार्तवीर्यHariv. Pur.

शूर m. of a son of विदूरथib.

शूर m. of a son of देव-मीढुषib.

शूर m. of a son of भजमानHariv.

शूर m. of a son of वसु-देवBhP.

शूर m. of a son of वत्स-प्रीMa1rkP.

शूर m. of a poet Cat.

शूर m. of various other men Buddh. Ra1jat.

शूर m. w.r. for सूरL.

शूर m. ( pl. )N. of a people MBh. Hariv. [ cf. Gk. ? in ?.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the grand-father of the पाण्डवस् by mother's line; फलकम्:F1:  भा. I. १४. २६; III. 1. २६.फलकम्:/F father of Vasudeva. फलकम्:F2:  Ib. X. 1. २९; 3. ४७ and ५१.फलकम्:/F
(II)--a son of वीदूरथ and father of भजमान. (शमि, वि। प्।). फलकम्:F1:  भा. IX. २४. २६; Vi. IV. १४. २३.फलकम्:/F A great king and father of eight sons. फलकम्:F2:  Br. III. ७१. १३७-9.फलकम्:/F [page३-456+ ३०]
(III)--देवमीध. भा. IX. २४. २६-27.
(IV)--a son of मदिरा and Vasudeva. भा. IX. २४. ४८.
(V)--a son of कृष्ण and भद्रा: His picture drawn by Citralekha. भा. X. ६१. १७; ६२. २०.
(VI)--a kingdom: Dvijas of this became व्रात्यस् after Puramjaya's days. भा. XII. 1. ३८.
(VII)--one of कार्तवीर्यार्जुन's five sons who escaped; फलकम्:F1:  Br. III. ४१. १३; M. ४३. ४६; वा. ९४. ७९; Vi. IV. ११. २१.फलकम्:/F a महारथ; फलकम्:F2:  Br. III. ६९. ५०.फलकम्:/F in the course of a hunt he entered the hermitage of Jamadagni with sword in hand and killed him; फलकम्:F3:  Ib. III. ४५. 1.फलकम्:/F killed by परशुराम. फलकम्:F4:  Ib. III. ४६. १७, २३.फलकम्:/F
(VIII)--a son of अश्मकि? (Devagarbha-वि। प्।): wife महिषा or भोजा (मारीषा-वि। प्।); Father of ten sons, the eldest being Vasudeva: also of 5 daughters; फलकम्:F1:  Br. III. ७१. १४४, १५१; Vi. IV. १४. २५-7.फलकम्:/F had a friend कुन्ती who was childless; to him he gave his daughter पृथा in adoption; पाण्डु married her. फलकम्:F2:  Ib. IV. १४. ३२-4.फलकम्:/F
(IX)--a son of अगावह. Br. III. ७१. २५७.
(X)--a name of वीग्नेश्वर. Br. IV. ४४. ६८. [page३-457+ ३०]
(XI)--a son of ऐक्ष्वाकि; married भोजा and had १० sons and 5 daughters. M. ४६. 1, 4.
(XII)--a son of भजमान; wife अस्मकी; had a number of sons, वात, निवात, etc. वा. ९६. १३५-6, १४३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śūra : m. (pl): Name of a people.


A. Location: Śūras lived probably in the north-west and were different from the Śūrasenas since they are mentioned along with Daradas, Bāhlīkas and others and since they are said to have brought tribute for the Rājasūya (see Epic event No. 1 below) and also because they are grouped with Yavanas (see


B. below).


B. Special characteristic: According to a certain Brāhmaṇa reporting to Dhṛtarāṣṭra in the assembly of Kurus (8. 30. 7, 58), Śūras, like Yavanas, had the special characteristic of being clever in knowing everything (even though what was to be conveyed was not expressed in so many words) (sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ) 8. 30. 80.


C. Epic event: The Kṣatriyas among the Śūras, along with Vāyavyas and others, brought wealth in hundreds as tribute for the Rājasūya of Yudhiṣṭhira (āhārṣuḥ kṣatriyā vittaṁ śataśo 'jātaśatrave) 2. 48. 12, 16; (Vṛṣṇis and Andhakas, however, who like Śūrasenas, are sections of Yādavas, are reported to have not given tribute for the Rājasūya 2. 48. 42).


_______________________________
*1st word in right half of page p889_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śūra : m. (pl): Name of a people.


A. Location: Śūras lived probably in the north-west and were different from the Śūrasenas since they are mentioned along with Daradas, Bāhlīkas and others and since they are said to have brought tribute for the Rājasūya (see Epic event No. 1 below) and also because they are grouped with Yavanas (see


B. below).


B. Special characteristic: According to a certain Brāhmaṇa reporting to Dhṛtarāṣṭra in the assembly of Kurus (8. 30. 7, 58), Śūras, like Yavanas, had the special characteristic of being clever in knowing everything (even though what was to be conveyed was not expressed in so many words) (sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ) 8. 30. 80.


C. Epic event: The Kṣatriyas among the Śūras, along with Vāyavyas and others, brought wealth in hundreds as tribute for the Rājasūya of Yudhiṣṭhira (āhārṣuḥ kṣatriyā vittaṁ śataśo 'jātaśatrave) 2. 48. 12, 16; (Vṛṣṇis and Andhakas, however, who like Śūrasenas, are sections of Yādavas, are reported to have not given tribute for the Rājasūya 2. 48. 42).


_______________________________
*1st word in right half of page p889_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śūra is the regular word in the Rigveda,[१] and occasionally later,[२] to denote a ‘hero’ or ‘brave warrior.’

  1. i. 70, 11;
    101, 6;
    141, 8;
    158, 3;
    ii. 17, 2;
    30, 10, etc.
  2. Av. viii. 8, 1;
    Vājasaneyi Saṃhitā, xvi. 34;
    xx. 37, etc. (of gods, Indra and Agni);
    śūra-vīra, Av. viii. 5, 1.
"https://sa.wiktionary.org/w/index.php?title=शूर&oldid=504999" इत्यस्माद् प्रतिप्राप्तम्