शैब्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैब्य [śaibya], See शैव्य.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैब्य mfn. (often written शैव्य)relating or belonging to the शिबिs AitBr.

शैब्य m. a descendant of शिबिor king of the शिबिs Pras3nUp. MBh. etc.

शैब्य m. N. of one of the four horses of विष्णुMBh. Hariv. BhP.

शैब्य m. of a river MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the king of सुवीरस्: placed on the west during the siege of Gomanta by जरासन्ध; फलकम्:F1:  भा. X. ५२. ११ [१२].फलकम्:/F joined the पाण्डवस् against the Kurus; फलकम्:F2:  Ib. X. ७८ [९५ (v) १३].फलकम्:/F his daughter रत्ना, was mar- ried to अक्रूर. फलकम्:F3:  M. ४५. २८.फलकम्:/F
(II)--the name of a horse of the chariot of कृष्ण. भा. X. ५३. 5; ८९. ४९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaibya:  : See Śibi.


_______________________________
*1st word in left half of page p892_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaibya:  : See Śibi.


_______________________________
*1st word in left half of page p892_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaibya, ‘belonging to the Śibis,’ is a designation of king Amitratapana Śuṣmiṇa in the Aitareya Brāhmaṇa (viii. 23, 10). In the Praśna Upaniṣad (i. 1; v. 1) Śaibya is the patronymic of a teacher, Satyakāma.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शैब्य&oldid=474846" इत्यस्माद् प्रतिप्राप्तम्