शौचेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौचेयः, पुं, (शौचेन वस्त्रादिशुचित्वेन व्यवहर- तीति । शौच + ढक् ।) रजकः । इति शब्द- रत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौचेय¦ m. (-यः) A washerman. E. शुचि cleaning, ढक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौचेयः [śaucēyḥ], A washerman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौचेय m. a washerman L.

शौचेय m. a patr. TS. S3Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śauceya (‘descendant of Śuci’) Prācīnayogya (‘descendant of Prācīnayoga’) is the name of a teacher in the Śatapatha Brāhmaṇa (xi. 5, 3, 1. 8). Śauceya is also the patronymic of Sārvaseni in the Taittirīya Saṃhitā (vii. 1, 10, 2).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शौचेय&oldid=474852" इत्यस्माद् प्रतिप्राप्तम्