शौष्कल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौष्कलः, पुं, (शुष्कलं पण्यमस्येति । अण् ।) शुष्कमांसस्य पणकः । इति मेदिनी ॥

शौष्कलः, त्रि, (शुष्कलीमत्तीति । शुष्कली + अण् ।) आमिषाशी । इत्यमरः ॥ मत्स्यमांस- भोजनशीलः । आमिषं अश्नाति आमिषाशी ग्रहादित्त्वाण्णिन् । शुष्कली शुष्कमांसे स्या- न्मांसमात्रेऽपि दृश्यते । तामत्ति शौष्कलः ष्णः । तालव्यादिमूर्द्धन्यमध्यः । शुष्कं मांसं लाति इति शुष्कलः प्रज्ञादित्वात् अणि शौष्कलः । इति विद्याविनोदः । शाष्कलः इति पाठः । इति स्वामी । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौष्कल वि।

मांसभक्षकः

समानार्थक:आमिषाशिन्,शौष्कल

3।1।19।2।4

भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः। अपस्नातो मृतस्नात आमिषाशी तु शौष्कुलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौष्कल¦ पु॰ शुष्कलं शुष्कमांसं पण्यमस्य अण्।

१ शुष्कमांस-विक्रेतरि मेदि॰। तद्भक्ष्यमस्य अण्।

२ शुष्कमांसभक्षकेत्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौष्कल¦ mfn. (-लः-ली-लं)
1. Eating fish and flesh.
2. A vender of flesh. n. (-लं) The price of dried-meat. E. शुष्कली dried flesh, aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौष्कलः [śauṣkalḥ], 1 A vendor of flesh.

A habitual eater of flesh. -लम् The price of dried meat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौष्कल mfn. (fr. शुष्कल)living on dried flesh or fish or by selling it( accord. to some catching fish) VS.

शौष्कल m. N. of the chief priest of रावणAnarghar.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śauṣkala is the name of one of the sacrificial victims at the Puruṣamedha (‘horse sacrifice’) in the Yajurveda.[१] It means, according to the St. Petersburg Dictionary, ‘living on dried fish or flesh,’[२] or, according to the native lexicographers, ‘selling dried fish,’ while, Sāyaṇa's commentary on the Taittirīya Brāhmaṇa explains the meaning to be one who catches fish with a hook, ‘angler.’

  1. Vājasaneyi Saṃhitā, xxx. 16;
    Taittirīya Brāhmaṇa, iii. 4, 12, 1. Cf. Weber, Indische Streifen, 1, 81, n. 7;
    Eggeling, Sacred Books of the East, 44, 415.
  2. The literal meaning is, ‘relating to what is dried’ (śuṣkala).
"https://sa.wiktionary.org/w/index.php?title=शौष्कल&oldid=474855" इत्यस्माद् प्रतिप्राप्तम्