श्याव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यावः, पुं, (श्यै + बाहुलकात् वः ।) कपिशः । इत्यमरः ॥ स तु कृष्णपीतमिश्रवर्णः । इति भरतः ॥ तद्युक्ते, त्रि ॥ (यथा बृहत्संहि- तायाम् । ४ । २९ । “श्यावतनुः स्फुटितः स्फुरणो वा क्षुत्समरामयचौरभयाय ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याव पुं।

कृष्णपीतवर्णः

समानार्थक:श्याव,कपिश

1।5।16।1।1

श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते। कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याव¦ पु॰ श्यै--वन्।

१ कृष्णपीतमिश्रवर्णे

२ तद्वति त्रि॰ अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याव¦ mfn. (-वः-वा-वं) Of a brown colour. m. (-वः) Brown, (the colour.) E. श्यै to go, वन् aff., deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याव [śyāva], a. (-वा or -वी f.) [श्वै-वन् Uṇ.1.141]

Dark-brown, dark, dusky; कृष्णश्यावच्छविच्छायः षण्मासान् मृत्यु- लक्षणम् Mb.12.317.13.

Bay, brown. -वः The brown colour. -वा Night. -Comp. -तैलः the mango tree. -दत्, -दन्त, -दन्तक a. brown-toothed; तथा सूर्याभि- निर्मुक्तः कुनखी श्यावदन्नपि Mb.12.34.3; प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः Ms.3.153.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याव mf( आ)n. (connected with श्याम)dark-brown , brown , dark-coloured , dark RV. AV. Br. etc.

श्याव mf( आ)n. drawn by brown or bay horses (said of chariots , Ved. ) MW.

श्याव mf( आ)n. pungent and sweet and sour L.

श्याव m. a brown horse RV.

श्याव m. brown (the colour) W.

श्याव m. a partic. disease of the outer ear Sus3r.

श्याव m. pungent and sweet and sour taste L.

श्याव m. N. of a man RV.

श्याव m. pl. the horses of the Sun Naigh.

श्याव m. N. of a man RV.

श्याव See. above.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Śyāva is the name of a protégé of the Aśvins in the Rigveda.[१] He may be identical with Hiraṇyahasta.

2. Śyāva is mentioned in the Rigveda[२] as a generous donor on the Suvāstu river.

3. Śyāva in one passage of the Rigveda (v. 61, 9) seems clearly, as Sāyaṇa thinks, to denote Śyāvāśva.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याव वि.
बभ्रु, भूरा (‘अश्वं श्यावम् आलभ्य’; भूरे वर्ण के अश्व को छूकर), मा.श्रौ.सू. 6.1.8.16।

  1. i. 117, 24;
    x. 65, 2. Cf. Ludwig, Translation of the Rigveda, 3, 150;
    Macdonell, Vedic Mythology, p. 32.
  2. viii. 19, 37. Cf. Ludwig, Translation of the Rigveda, 3, 161.
"https://sa.wiktionary.org/w/index.php?title=श्याव&oldid=505047" इत्यस्माद् प्रतिप्राप्तम्