श्रविष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रविष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं) Produced in or under the sign S'HRAVISHT'HA
4. f. (-ष्ठा) The twenty-fourth lunar asterism, also called D'HANISHT'HA4, corresponding to the DOLPHIN, E. श्रव an ear, मतुप् poss. aff., इष्ठन् aff. of the superlative, and the possessive rejected; the attribu- tive is formed by the aff. अण् and that again or its effect option- ally rejected.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रविष्ठ mfn. most famous MW.

श्रविष्ठ mfn. born or produced under the नक्षत्रश्रविष्ठाPa1n2. 4-3 , 34

श्रविष्ठ m. N. of a man g. अश्वा-दि

श्रविष्ठ etc. See. col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the best among the stars. Br. II. २४. १४०; वा. ५३. ११२, ११६.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śraviṣṭha. See Nakṣatra.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=श्रविष्ठ&oldid=474868" इत्यस्माद् प्रतिप्राप्तम्