संकट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संकट [saṅkaṭa], a.
Contracted, narrow, strait; संकटद्वारकाणि स्युरुच्छ्वासार्थं पुरस्य च Mb.12.69.44.
Impervious, impassable.
Full of, crowded with, beset with, hemmed in; संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता Mv.4.33; विषमशिलासंकटस्खलितवेगः V.2.8; U.1.8.
Pressed, made thin (कृशीकृत); कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसंकटैः Mb. 4.13.27.
Dangerous, critical.
टम् A narrow passage, defile, pass.
A difficulty, strait, risk, peril, danger; संकटेष्वविषण्णधीः K.; संकटे हि परीक्ष्यन्ते प्राज्ञाः शूराश्च संगरे Ks.31.93. -Comp. -चतुर्थी N. of the fourth day in the dark half of श्रावण. -मुख a. narrow-mouthed.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संकट/ सं-कट mf( आ)n. (prob. Prakrit for सं-कृत; See. 2. वि-कटetc. ) " brought together " , contracted , closed , narrow , strait MBh. Ka1v. etc.
संकट/ सं-कट mf( आ)n. crowded together , dense , impervious , impassable MBh. Ma1rkP.
संकट/ सं-कट mf( आ)n. dangerous , critical MBh.
संकट/ सं-कट mf( आ)n. ( ifc. )crowded with , full of Ka1d.
संकट/ सं-कट m. N. of a partic. personification (a son of ककुभ्) BhP.
संकट/ सं-कट m. of a man Ra1jat.
संकट/ सं-कट m. of a gander or flamingo Katha1s. Pan5cat. Hit.
संकट/ सं-कट n. a narrow passage , strait , defile , pass MBh. Ka1v. etc. , a strait , difficulty , critical condition , danger to or from( comp. ; See. प्रा-ण-स्) ib.