संसर्गिन्
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
वाचस्पत्यम्[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसर्गिन्¦ त्रि॰ सम् + सृज--घिनुण्।
१ संसर्गयुक्ते विभागा-नन्तरम् (यत्तव धनं तन्ममेति) कृतसमयेन एकत्रावस्थानरूपसंसर्गयुक्ते
२ भ्रात्रादौ
३ सम्बद्धे च।
शब्दसागरः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसर्गिन्¦ mfn. (-र्गी-र्गिणी-र्गि)
1. Familiar, keeping company, acquainted, an acquaintance.
2. United or mixed with, in contact with, &c. E. सम् before सृज् to go, aff. घिनुण् |
Apte[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसर्गिन् [saṃsargin], a.
United, associated with.
Keeping company with, familiar. m. An associate, a companion.
Monier-Williams[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संसर्गिन्/ सं- mfn. commingled , mixed together , joined or connected or in contact with( comp. ) Ka1v. Pur.
संसर्गिन्/ सं- mfn. partaking or possessed of( comp. ) S3am2k.
संसर्गिन्/ सं- mfn. one who lives together with his relatives (after partition of the family inheritance) Da1yabh.
संसर्गिन्/ सं- mfn. familiar , friendly , acquainted W.
संसर्गिन्/ सं- m. an associate , companion MW.