सचिव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सचिवः, पुं, (सच समवाये + इन् । तथा सन् वातीति । वा + कः ।) मन्त्री । सहायः । इत्यमरः ॥ (यथा, देवीभागवते । २ । ९ । ४२ । “इत्युक्त्वा सचिवान् राजा कल्पयित्वा सुरक्ष- कान् । कारयित्वाथ प्रासादं सप्तभूमिकमुत्तमम् । आरुरोहोत्तरासूनुः सचिवैः सह तत्क्षणम् ॥”) कृष्णधत्तूरकः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सचिव पुं।

मन्त्री

समानार्थक:मन्त्रिन्,धीसचिव,अमात्य,अमात्य,सचिव

3।3।207।1।1

मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः। अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

स्वामी : राजा

सेवक : सहायकारिः,प्रधानोद्योगस्थाः

 : सहायकारिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

सचिव पुं।

सहायकः

समानार्थक:अनुप्लव,सहाय,अनुचर,अभिचर,सचिव

3।3।207।1।1

मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः। अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

स्वामी : सैन्याधिपतिः

सम्बन्धि1 : योद्धा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सचिव¦ पु॰ सच--इन् तथा सन् वाति--क।

१ सहाये

२ म-स्त्रिणि अमरः{??}

३२

१ पृ॰ दृश्यम्।

३ कृष्णधुस्तूरेराजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सचिव¦ m. (-वः)
1. A friend, a companion, an associate.
2. A minister, a counsellor. E. सचि friendship, वा to go or get, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सचिवः [sacivḥ], 1 A friend, companion; छायेव कर्मसचिवाः साधवो दीनवत्सलाः Bhāg.11.2.6; Ki.6.43.

A minister, counsellor; सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् Ms.7.54; R.1.34;4.87;8.67; कार्यान्तरसचिवः M.1.

The dark thorn-apple. -Comp. -आमयः a kind of disease (Mar. धांवरें).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सचिव m. an associate , companion , friend , ( f( ई). )

सचिव m. esp. a king's friend or attendant , counsellor , minister( ifc. = " assisted by " , " provided with ") Gaut. Mn. MBh. etc.

सचिव m. the dark thorn-apple L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saciva ‘companion,’ ‘attendant’ (from sac, ‘follow’), later a common word for the comrade of a king, his minister, is found in Vedic literature in the Aitareya Brāhmaṇa (iii. 20, 1), where it is used by Indra of the Maruts. It seems to correspond in sense to the German comes or the English gesith.[१]

  1. Stubbs, Select Charters, 57.
"https://sa.wiktionary.org/w/index.php?title=सचिव&oldid=505269" इत्यस्माद् प्रतिप्राप्तम्