सत्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्रम्, क्ली, (सतः साधून् त्रायते इति । त्रै + कः । यद्वा, सीदन्ति सज्जना यत्र । सद गतौ + “गुधृवीपचिवचीति ।” उणा० ४ । १६६ । इति त्रः ।) यज्ञः । (यथा, भनुः । ८ । ३०३ । “अभयस्य हि यो दाता संपूज्यः सततं नृपः । सत्त्रं हि वर्द्धते तस्य सदैवाभयदक्षिणम् ॥”) सदादानम् । आच्छादनम् । अरण्यम् । (यथा, किराते । १३ । ९ । “अयमेव मृगव्यसत्त्रकामः प्रहरिष्यन् मयि मायया समस्थे । पृथुभिर्ध्वजिनीरवैरकार्षीत् चकितोद्भ्रान्तमृगाणि काननानि ॥”) कैतवम् इति मेदिनी ॥ (यथा, महाभारते । ४ । ३६ । ३८ । “सत्त्रेण नूनं छन्नं हि चरन्तं पार्थमर्ज्जुनम् । उत्तरः सारथिं कृत्वा निर्य्यातो नगरात् बहिः ॥”) धनम् । गृहम् । दानम् सरोवरम् । इत्यने- कार्थकोषः ॥ यागविशेषः । यथा, -- “नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः । सत्त्रं स्वर्गाय लोकाय सहस्रसमभासत ॥ कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् । आसोना दीर्घसत्रेण कथायां सक्षणा हरेः ॥” इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥ * ॥ द्वादशाहसाध्यसत्त्रं यथा । ज्योतिष्टोमे द्वादश- गोशतदक्षिणाविभागः षोडशर्त्विजां तद्विकृती- भूते सत्त्रात्मके द्वादशाहसाध्ये शतेनाद्धिनी दीक्षयन्तीत्यादिदर्शनेन निर्णीयते । तच्च सावन- मानेन कर्त्तव्यम् । यथा, -- “सत्त्राण्युपास्यान्यथ सावनेन लौक्यञ्च यत् स्याद्व्यवहारमर्म्म ।” इति मलमासतत्त्वम् ॥ * ॥ सदक्षिणं सततान्नदानम् । तन्निन्दकस्पशनादि- निषेधो यथा, -- “नालपेज्जनविद्विष्टान् वीरहीनां तथा स्त्रियम् । देवतापितृसच्छास्त्रयज्ञसत्त्रादिनिन्दकैः । कृत्या तु स्पर्शनालापं शुद्ध्येतार्कावलोकनात् ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥ सत्त्रं सदक्षिणं सततान्नदानम् । इति तट्टीका ॥

सत्त्रम्, [म्] व्य, सह । इति शब्दरत्नावली जटा- धरश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्र¦ न॰ सद--ष्ट्र।

१ स्थाने

२ यज्ञभेदे

३ सदादाने

४ आच्छा-दने

५ अरण्ये

६ कैतवे मेदि॰

७ धने

८ गृहे

९ दाने

१० स-रसि नानार्थकोषः। सदादानञ्च सदक्षिणं सततान्नदानम्। यज्ञभेदश्च द्वादशाहादिसाध्यः ज्योतिष्टोमादिः यथोक्तंकात्या॰ श्रौ॰

१२ ।

१ ।

४ । सूत्रभाष्यादौ
“द्वाढशाहः सत्त्र-महीनश्च” सू॰
“सत्त्ररूपः{??}हीनरूपश्च भवति द्विविधः। [Page5206-a+ 38] आसत उपयन्तीति सत्त्रस्य सिङ्गं यजते इत्यहीनस्य। अत्र विशेषमाह
“द्वादशाहमृद्धिकामा उपेयुरिति तथा त्र-योदशरात्रमासीरन्निति सत्त्रलिङ्गम् द्वादशाहेन प्रजाकामंयाजयेदित्यहीनलिङ्गम्। अस्यामुकथनप्रयोजनम् सत्त्रेसत्रात्मको धर्मो दातृत्वेन प्रवर्त्तते अहीने चाहीना-त्मकः।
“उभयतोऽतिरात्रं सत्त्रमुपरिष्टादहीनस्य” सू॰उभयत इत्यादावन्तेऽतिरात्रो यस्य तदुभयतोऽतिरात्रम्उपरिष्टात् अन्तएव।
“यजमानाः सर्वे सत्त्रेषु” सू॰। कर्त्तारो भवन्ति य ऋत्विजस्ते यजमाना इत्यनेनार्त्वि-जीनान् पदार्थान् लक्षणयानूद्य यजभानाः कर्तृत्वेनविधीयन्ते।
“अदक्षिणानि च स्वामियोगात्” सू॰। सत्राणि भवन्ति न हि कश्चिदात्मनैवात्मानं परिक्री-णाति। अत्र हि स्वामिन एवार्त्विज्यम् अनुपपन्न-आत्मपरिक्रयः
“गृहपतिर्याजमानमयुक्तत्वात्” सू॰याजमानं यत्कर्म तद्मृहपतिः करोति कर्मान्तरे तस्या-युक्तत्वात् इतरेषां चाध्वर्य्यवादिषु योगात्।
“दर्श-नाच्च” सू॰ दृश्यते चायमर्थः तस्माद् यदि बहवो प्रय-च्छेयुरिति।
“सर्वे संस्कारान्” मू॰ यद्यत्संस्कारकंयाजमानं यथा वपनादि तत्सर्वे कुर्युः तेन हि यज-माना। संम्क्रियन्ते।
“दर्शने वचनात्” सू॰ यत्तु दर्श-नमुक्तम् तद्वचनम् गृहपतये एकस्मै दनिमुक्तम् वचनंकिमिव न कुर्य्यात्।
“अविभवति गृहपत्यन्वारम्भ” सू॰न संभवत्यनेककर्तृके पदार्थे वेदबन्धनाग्न्यन्वाधानादौगृहपतेरन्वारम्भः सर्वैः कर्त्तव्यः।
“पदार्थेष्वेकः कृत-त्वात्” सू॰ यत् पुनः क्रत्वभिनिर्वृत्त्यर्थमेव कर्म यथापात्रासादनमाज्यावेक्षणं वा तत्रावास्यैव कर्तृत्वम्कृतत्वात् पदार्थस्य। परार्थे यजमानकर्तृके आज्या-वेक्षणादौ एको गृहपतिः कुतः कृतत्वात् एकेनापि कृतःकृत एव यतः।
“अग्निं चेष्यमाणाः समारोह्य गृहपति-र्मध्ये मन्यत्यर्धश इतरे दक्षिणोत्तराः” सू॰ समारोह्येतिच पूर्वकासतामात्रे ल्यबादेशो न समानकर्तृकतायाम्।
“गृहपत्याहवनीयेऽङ्गारप्रासनम्” सू॰।
“तत्र प्राजा-पत्यः पशुः” सू॰। तत्र विहारे प्राजापत्यः पशुर्भवति। पुनर्ग्रहणाच्चाहर्गणे प्राजापत्यस्य नियमः तथा चाश्वमेधेनियमदर्शनं भवति प्राजपत्यमालभेतेति। तत्र साधा-रणीकृते विहारे।
“आज्येन पत्नीसंयाजा गृहपति-वर्जम्” सू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्र¦ n. (-त्त्रं)
1. Sacrifice, oblation.
2. A long sacrificial session lasting from 13 to 100 days.
3. Good conduct.
4. Liberality, munificence.
5. Covering, clothing, concealing.
6. Fraud, roguery, cheating.
7. A wood, a forest.
8. Wealth.
9. A house.
10. A tank, a pond. m. (-त्त्रः) SATRA4JIT the father of SATYABHA4MA
4. E. सद् to go, Una4di aff. त्रन् or ष्ट्र; in writting, one त may be omitted, and it occurs, सत्र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्रम् [sattram], [सद्-ष्ट्रन्] (usually written सत्रम्)

A sacrificial session, especially one lasting from 13 to 1 days.

A sacrifice in general; त्रेतामपि निबोध त्वं यस्मिन् सत्रं प्रवर्तते Mb.3.149.23.

An oblation, offering, gift.

Liberality, munificence.

Virtue.

A house, residence.

Covering.

Wealth.

A wood, forest; अयमेव मृगव्यसत्रकामः Ki.13.9.

A tank, pond.

Fraud, cheating.

A place of refuge, asylum, covert.

Gifts made at all times; L. D. B.

Haughtiness, pride; L. D. B.

An assumed form or disguise; छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत Mb.4.38.4.-Comp. -अपश्रयः a place of refuge, asylum. -अयनम् (णम्) a long sacrificial session. -परिवेषणम् distribution of food at a sacrifice. -शाला an alms-house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्र n. " session " , a great सोमsacrifice (lasting accord. to some , from 13 to 100 days and performed by many officiating Brahmans ; also applied to any oblation or meritorious work equivalent to the performance of a सत्त्र; सत्त्रस्यर्द्धिःN. of a सामन्A1rshBr. ) RV. etc.

सत्त्र n. a house , asylum , hospital Ra1jat. Katha1s.

सत्त्र n. an assumed form or disguise , illusive semblance MBh. Das3.

सत्त्र n. fraud , deception L.

सत्त्र n. a wood , forest Kir.

सत्त्र n. a tank , pond L.

सत्त्र n. liberality , munificence L.

सत्त्र n. wealth L.

सत्त्र n. clothes L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्त्र न.
यज्ञीय सत्त्र, एक प्रकार का सोमयाग (इसकी अवधि 12 दिन से एक वर्ष अथवा उससे भी अधिक सवन-दिनों वाली हो सकती है। ‘द्वादशाह’ सत्र की प्रकृति है और इसका आवश्यक वैशिष्ट्य है ‘षडह’। ‘गवामयन’ वार्षिक ‘सत्त्र’ की प्रकृति है। सत्र का एक और भी प्रकार है- ‘रात्रि सत्र’ (आप.श्रौ.सू. 19.15.7)। इसमें कोई यजमान नहीं होता एवं सबी कार्य-सम्पादक ऋत्विज् यजमान के रूप में व्यवहृत होते है (अर्थात् सभी ऋत्विज् ही यजमान होते हैं)। इसमें दक्षिण नहीं होती, आप.श्रौ.सू. 23; का.श्रौ.सू. 24.1-7; शां.श्रौ.सू. 11.14, 13.3.1। सत्त्रस्य ऋद्धिं गायति ‘सत्त्रस्य ऋद्धिम्’ आदि मन्त्र (वा.सं. 8.52) का गायन करता है; का.श्रौ.सू. 12.4.1०।

"https://sa.wiktionary.org/w/index.php?title=सत्त्र&oldid=505283" इत्यस्माद् प्रतिप्राप्तम्