सद्य

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

अव्ययम्।[सम्पाद्यताम्]

  1. सहसा
  2. झटुति
  3. सपदि

समानार्थ् शब्दाः[सम्पाद्यताम्]

  1. वेगेन
  2. तत् क्षणम्

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सद्य n. in उपरि-, तल्प-, सत्त्र-स्, qq. vv. (for 2. 3. See. p. 1140 , col. 1).

सद्य m. (for 1. See. p. 1139 , col. 1) a form of शिव(= सद्यो-जात) L.

सद्य in comp. for सद्यस्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the 9th kalpa. M. २९०. 5.

"https://sa.wiktionary.org/w/index.php?title=सद्य&oldid=507018" इत्यस्माद् प्रतिप्राप्तम्