सपदि
सम्कृतम्[सम्पाद्यताम्]
अव्ययम्।[सम्पाद्यताम्]
समानार्थ् शब्दाः[सम्पाद्यताम्]
अनुवादाः[सम्पाद्यताम्]
- मलयाळम्- ഉടനെ തൽക്ഷണം
- आम्गलम्-instantly,immediately
- बङ्गाळि-[[হঠাত্ (bn) (होतात्)
- हिन्दी-तत्काल,तुरंत
- फ़्रॆन्च्-immédiatement
- रूसीय्-немедленно (निमॆद्लॆनो), тотчас (तोत्कास्)
- जेर्मन्-sofort
- स्पानिष्- inmediatamente, de inmediato
- तमिल्-
- पोलिष्- zaraz,natychmiast (pl)
- अऱबिक्فورًا (फ़ाव्रान्)
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सपदि, व्य, (संपद्यते इति । पद गतौ + इन् । पृषो- दरादित्वात् मलोपः ।) द्रुतम् । तत्क्षणः । इत्यमरः ॥ (यथा, कुमारे । ३ । ७६ । “सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या दुहितरमनुकम्पामद्रिरादाय दोर्भ्याम् । सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां प्रतिपथगतिरासीत् वेगदीर्घीकृताङ्गः ॥”)
अमरकोशः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सपदि अव्य।
तत्क्षणम्
समानार्थक:स्राक्,झटिति,अञ्जसा,आह्नाय,द्राक्,मङ्क्षु,सपदि,सद्यस्,सपदि
3।4।2।1।7
द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते। बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥
पदार्थ-विभागः : , क्रिया
सपदि अव्य।
तत्क्षणम्
समानार्थक:स्राक्,झटिति,अञ्जसा,आह्नाय,द्राक्,मङ्क्षु,सपदि,सद्यस्,सपदि
3।4।9।2।4
व वा यथा तथेवैवं साम्येऽहो ही च विस्मये। मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सपदि¦ अव्य॰ सह पद्यते पद--इन् सहस्य सः। तत्क्षणेइत्यर्थे
“सपाद मुकुलिताक्षीमिति” कुमारः।
शब्दसागरः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सपदि¦ Ind.
1. Instantly, in a moment, at the moment.
2. Quickly, swiftly. E. सह् before पद् to go, इन् aff. and the nasal rejected.
Apte[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सपदि [sapadi], ind.
Instantly, in a moment, immediately; सपदि मदनानलो दहति मम मानसम् Gīt.1; Ku.3.76;6.2.
Quickly, swiftly.
Monier-Williams[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सपदि/ स--पदि ind. ( स+ पद)at the same instant , on the spot , at once , immediately , quickly Ka1v. VarBr2S. Pur. etc.