सामग्री पर जाएँ

सपदि

विकिशब्दकोशः तः

सम्कृतम्

[सम्पाद्यताम्]

अव्ययम्।

[सम्पाद्यताम्]
  1. वेगेन
  2. झटुति
  3. सद्य

समानार्थ् शब्दाः

[सम्पाद्यताम्]
  1. सहसा
  2. तत् क्षणम्

अनुवादाः

[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपदि, व्य, (संपद्यते इति । पद गतौ + इन् । पृषो- दरादित्वात् मलोपः ।) द्रुतम् । तत्क्षणः । इत्यमरः ॥ (यथा, कुमारे । ३ । ७६ । “सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या दुहितरमनुकम्पामद्रिरादाय दोर्भ्याम् । सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां प्रतिपथगतिरासीत् वेगदीर्घीकृताङ्गः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपदि अव्य।

तत्क्षणम्

समानार्थक:स्राक्,झटिति,अञ्जसा,आह्नाय,द्राक्,मङ्क्षु,सपदि,सद्यस्,सपदि

3।4।2।1।7

द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते। बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥

पदार्थ-विभागः : , क्रिया

सपदि अव्य।

तत्क्षणम्

समानार्थक:स्राक्,झटिति,अञ्जसा,आह्नाय,द्राक्,मङ्क्षु,सपदि,सद्यस्,सपदि

3।4।9।2।4

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये। मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपदि¦ अव्य॰ सह पद्यते पद--इन् सहस्य सः। तत्क्षणेइत्यर्थे
“सपाद मुकुलिताक्षीमिति” कुमारः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपदि¦ Ind.
1. Instantly, in a moment, at the moment.
2. Quickly, swiftly. E. सह् before पद् to go, इन् aff. and the nasal rejected.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपदि [sapadi], ind.

Instantly, in a moment, immediately; सपदि मदनानलो दहति मम मानसम् Gīt.1; Ku.3.76;6.2.

Quickly, swiftly.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपदि/ स--पदि ind. ( स+ पद)at the same instant , on the spot , at once , immediately , quickly Ka1v. VarBr2S. Pur. etc.

"https://sa.wiktionary.org/w/index.php?title=सपदि&oldid=505315" इत्यस्माद् प्रतिप्राप्तम्