सपदि

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

अव्ययम्।[सम्पाद्यताम्]

  1. वेगेन
  2. झटुति
  3. सद्य

समानार्थ् शब्दाः[सम्पाद्यताम्]

  1. सहसा
  2. तत् क्षणम्

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपदि, व्य, (संपद्यते इति । पद गतौ + इन् । पृषो- दरादित्वात् मलोपः ।) द्रुतम् । तत्क्षणः । इत्यमरः ॥ (यथा, कुमारे । ३ । ७६ । “सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या दुहितरमनुकम्पामद्रिरादाय दोर्भ्याम् । सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां प्रतिपथगतिरासीत् वेगदीर्घीकृताङ्गः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपदि अव्य।

तत्क्षणम्

समानार्थक:स्राक्,झटिति,अञ्जसा,आह्नाय,द्राक्,मङ्क्षु,सपदि,सद्यस्,सपदि

3।4।2।1।7

द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते। बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥

पदार्थ-विभागः : , क्रिया

सपदि अव्य।

तत्क्षणम्

समानार्थक:स्राक्,झटिति,अञ्जसा,आह्नाय,द्राक्,मङ्क्षु,सपदि,सद्यस्,सपदि

3।4।9।2।4

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये। मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपदि¦ अव्य॰ सह पद्यते पद--इन् सहस्य सः। तत्क्षणेइत्यर्थे
“सपाद मुकुलिताक्षीमिति” कुमारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपदि¦ Ind.
1. Instantly, in a moment, at the moment.
2. Quickly, swiftly. E. सह् before पद् to go, इन् aff. and the nasal rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपदि [sapadi], ind.

Instantly, in a moment, immediately; सपदि मदनानलो दहति मम मानसम् Gīt.1; Ku.3.76;6.2.

Quickly, swiftly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सपदि/ स--पदि ind. ( स+ पद)at the same instant , on the spot , at once , immediately , quickly Ka1v. VarBr2S. Pur. etc.

"https://sa.wiktionary.org/w/index.php?title=सपदि&oldid=505315" इत्यस्माद् प्रतिप्राप्तम्