सनातन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनातनः, पुं, (सना भवः । “सायञ्चिरंप्राह्ले प्रगे इति ।” ४ । ३ । २३ । इति ट्युट्युलौ तुट् च ।) विष्णुः । शिवः । ब्रह्मा । पितॄणामतिथिः । इति हेमचन्द्रः ॥ दिव्यमनुष्यः । अस्य प्रमाणं सनन्दशब्दे द्रष्टव्यम् । स च ब्रह्मणः पुत्त्रः । यथा, -- “सनत्कुमारो धर्म्मश्च सनकश्च सनातनः । सनन्दश्चापि सूर्य्यश्च येऽन्ये वा ब्रह्मणः सुताः ॥ विचक्षणा न यद्वक्तुं के वान्ये जडबुद्धयः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३१ अध्यायः ॥ स तु जनलोकवासी । इति काशीखण्डम् ॥ वह्निपुराणमते तु तपोलोकस्थ इति भेदः । वैष्णवराजः । इति मत्स्यपुराणम् ॥

सनातनः, त्रि, (सनाभवः । सायञ्चिरमिति ट्युट्युलौ तुट् च ।) नित्यम् । इत्यमरः ॥ सुनिश्चलः । इति विश्वः ॥ (यथा, मनुः । ७ । ९८ । “एषोऽनुपस्कृतः प्रोक्तो योधधर्म्मः सनातनः । अस्माद्धर्म्मान्न च्यवेत क्षत्त्रियो घ्नन् रने रिपून् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनातन वि।

नित्यम्

समानार्थक:शाश्वत,ध्रुव,नित्य,सदातन,सनातन,निज,सना

3।1।72।2।5

ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ। शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनातन¦ त्रि॰ सदा + भवार्थे ट्युल् तुट् च नि॰ दस्य नः।

१ सदाभवे नित्ये वस्तुनि अमरः।

२ निश्चल विश्वः। स्त्रियांङीप्। सा च

३ दुर्गायां
“सर्वकाले सना प्रोक्ता विद्य-माने तनीति च। सर्वत्र सर्वकालेषु विद्यमाना सनातनीब्रह्मवै॰ प्र॰

५४ अ॰। तन्नामनिरुक्तिः।

४ सरस्वत्यां

५ ल-क्ष्म्याञ्च शब्दमा॰।

६ शिवे

७ विष्णौ

८ ब्रह्मणि

९ दिव्यमनुष्यब्रह्मणोमानसपुत्रभेदे

१० पितॄणामतिथौ च पु॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनातन¦ mfn. (-नः-नी-नं)
1. Eternal, continual, perpetual.
2. Firm, fixed, permanent.
3. Primeval. m. (-नः)
1. VISHN4U.
2. S4IVA.
3. BRAHMA
4.
4. A guest of the Manes, or one who is to be fed whenever he chooses to attend the obsequial ceremonies or S4hra4ddhas. f. (-नी)
1. The goddess LAKSHMI
4.
2. A name of DURG4A.
3. SARASWAT4I. E. सना always, and द्यु or द्युत् aff.; or सदा ठ्युल् तुट् च नि० दस्य नः | [Page756-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनातन [sanātana], a. (-नी f.)

Perpetual, constant, eternal, permanent; ज्वलन्मणिव्योमसदां सनातनम् Ki.8.1; एष धर्मः सनातनः.

Firm, fixed, settled; एष धर्मः सनातनः U.5. 22.

Primeval, ancient.

तः The primeval being, Viṣṇu; सनातनः पितरमुपागमत् स्वयम् Bk.1.1.

N. of Śiva.

Of Brahman.

A guest of the Manes.

N. of one of the sons of Brahman.

An ancient sage; द्विजाति- चरितो धर्मः शास्त्रे दृष्टः सनातनैः Rām.2.61.23.

नी N. of Lakṣmī.

Of Durgā or Pārvatī.

Of Sarasvatī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सनातन mf( ई, m. c. also आ)n. eternal , perpetual , permanent , everlasting , primeval , ancient S3Br. etc.

सनातन m. N. of ब्रह्माL.

सनातन m. of विष्णुBhat2t2.

सनातन m. of शिवL.

सनातन m. a guest of deceased ancestors , one who must always be fed whenever he attends श्राद्धs L.

सनातन m. N. of a ऋषि(in MBh. and later " a mind-born son of ब्रह्मा") TS. etc.

सनातन m. of a king Buddh.

सनातन m. (with शर्मन्and गो-स्वामिन्)of two authors Cat.

सनातन m. pl. N. of partic. worlds Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a mind-born son of ब्रह्मा; फलकम्:F1:  भा. III. १२. 4; वा. 9. ७२; १०१. ३३७.फलकम्:/F a son of कङ्क, an अवतार् of शिव; got मोक्ष by ज्ञानम्; फलकम्:F2:  Ib. २३. १३१; २४. ७९; ६१. १५५ and १६१.फलकम्:/F a Brahma- ऋषि. फलकम्:F3:  M. १०२. १७.फलकम्:/F [page३-527+ २६]
(II)--an epithet of विष्णु. M. २४८. ३७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SANĀTANA I : A hermit. It is mentioned in Mahābhārata, Sabhā Parva, Chapter 4, Stanza 16, that this hermit shone in the court of Yudhiṣṭhira.


_______________________________
*15th word in left half of page 682 (+offset) in original book.

SANĀTANA II : One of the Sanakādis.


_______________________________
*16th word in left half of page 682 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sanātana is the name of a mythical Ṛṣi in the Taittirīya Saṃhitā. In the Bṛhadāraṇyaka Upaniṣad[१] he appears in the first two Vaṃśas (lists of teachers) as the pupil of Sanaga and the teacher of Sanāru, both equally mythical persons.

^1 iv. 3, 3, 1.

  1. ii. 5, 22;
    iv. 5, 28 (Mādhyaṃdina = ii. 6, 3;
    iv. 6, 3 Kāṇva).
"https://sa.wiktionary.org/w/index.php?title=सनातन&oldid=505306" इत्यस्माद् प्रतिप्राप्तम्