सरित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित्, स्त्री, (सरतीति । सृ गतौ + “हृसृरुहि- युषिभ्य इतिः ।” उणा० १ । ९९ । इति इतिः ।) नदी । इत्यमरः । १ । १० । २९ ॥ (यथा, देवीमाहात्म्ये । “सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥”) सूत्रम् । इति शब्दमाला ॥ दुर्गा । यथा, -- “क्रिया कारणरूपत्वात् सरणाच्च सरिन्मता । सङ्गमाद्गमनाद्गङ्गा लोके देवी विभाव्यते ॥” इति देवीपुराणे ४५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित् स्त्री।

नदी

समानार्थक:नदी,सरित्,तरङ्गिणी,शैवलिनी,तटिनी,ह्रादिनी,धुनी,स्रोतस्विनी,द्वीपवती,स्रवन्ती,निम्नगा,आपगा,कूलङ्कषा,निर्झरिणी,रोधोवक्रा,सरस्वती,भोगवती,सिन्धु,वाहिनी

1।10।29।2।5

खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम्. स्यादालवालमावालमावापोऽथ नदी सरित्.।

 : देवगङ्गा, नरकस्थ_नदी, गङ्गा, यमुना, नर्मदा, गौरीविवाहे_कन्यादानोदकाज्जातनदी, कार्तवीर्यावतारित_नदी, शतद्रुः, पापमोचिनी, नदविशेषः, कृत्रिमस्वल्पनदी, शरावती_नदी, वेत्रवती_नदी, चन्द्रभागा_नदी, सरस्वती_नदी, कावेरी_नदी, नदीसङ्गमः, नदीभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित्¦ स्त्री सृ--इति।

१ नद्याम् अमरः

२ सूत्रे शब्दमा॰।
“क्रियाकारकरूपत्वात् सरणाच्च सरिन्मता” देवीपु॰

४५ अ॰ निरुक्तायां

३ दुर्गायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित्¦ f. (-रित्)
1. A river in general.
2. Thread. E. सृ to go, इति Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित् [sarit], f. [सृ-इति]

A river; अन्यसरितां शतानि हि समुद्रगाः प्रापयन्त्यब्धिम् M.5.19. A thread, string. -Comp. -नाथः, -पतिः (also सरितांपतिः); -भर्तृ m. the ocean. -वरा (also सरितांवरा) N. of the Ganges. -सुतः an epithet of Bhīṣma. सरिद्वत् m. The ocean.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित् f. a river , stream( सरितां वरा, " best of rivers ") , the Ganges

सरित् f. तां नाथ, " lord of rivers " , the ocean

सरित् f. ताम् पतिid. , an expression for the number " four " RV. etc.

सरित् f. a metre of 72 syllables Nida1nas.

सरित् f. a thread , string L.

सरित् f. N. of दुर्गाL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sarit denotes ‘stream’ in the Rigveda[१] and later.^2

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सरित् स्त्री.
गो-चिति में चिनी जाने वाली (आठ) ईंटों का नाम, आप.श्रौ.सू. 17.7.1।

  1. iv. 58, 6;
    vii. 70, 2;
    Av. xii. 2, 41;
    Vājasaneyi Saṃhitā, xxxiv. 11;
    Taittirīya Brāhmaṇa, i. 2, 1, 11, etc.
"https://sa.wiktionary.org/w/index.php?title=सरित्&oldid=480834" इत्यस्माद् प्रतिप्राप्तम्