सह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह, व्य, सहितम् । तत्पर्य्यायः । साकम् २ सार्द्धम् ३ सत्रम् ४ समम् ५ । इत्यमरः । ३ । ४ । ४ ॥ सजुः ६ । इति जटाधरः ॥ (यथा, मनुः । १० । ६१ । “यत्र त्वेते परिध्वंसा जायन्ते वर्णदूषकाः । राष्ट्रिकः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति ॥”) साकल्यम् । विद्यमानम् । सादृश्यम् । यौगपद्यम् । समृद्धिः । सम्बन्धः । इति मेदिनी ॥ सामर्थ्यम् । इति शब्दरत्नावली ॥

सहम्, क्ली, (सहते इति । सह + अच् ।) पांशव- लवणम् । इति राजनिर्घण्टः ॥

सहः, पुं, (सहते इति । सह + पचाद्यच् ।) अग्रहायणमासः । (यथा, वाजसनेयसंहि- तायाम् । १४ । २७ । “सहश्च सहस्यश्च हैमन्तिकावृतू ॥” * ॥ महादेवः । इति महाभारतम् । १३ । १७ । १२६ ॥) क्षमे, त्रि । इति हेमचन्द्रः ॥ (यथा, महाभारते । १६ । ८ । १० । “गदापरिघशक्तीनां सहाः परिघबाहवः । त एरकाभिर्निहताः पश्य कालस्य पर्य्ययम् ॥”)

सहः, पुं, क्ली, (सहते इति । सह + अच् ।) बलम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह अव्य।

सह

समानार्थक:सकृत्,अमा,सार्धम्,साकम्,सत्रा,सम,सह

3।4।4।1।7

कदाचिज्जातु सार्धं तु साकं सत्रा समं सह। आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह¦ अव्य॰ सह--अच्।

१ साहित्ये अमरः

२ साकल्ये

३ सा-दृश्ये

४ यौगपद्ये

५ विद्यमानत्वे

६ समृद्धौ

७ सम्बन्धेमेदि॰।

८ सामर्थ्ये शब्दमा॰। सहशब्दार्थस्तु समभि-व्याहृतक्रियाकालः स्वक्रियाकालीनक्रिया वा। तत्रगौणक्रियान्वविनि तृतीया। पुत्रेण सहागता पिता। [Page5263-b+ 38]

सह¦ पु॰ सहते सह--अच्।

१ अग्रहायनमासे

२ भारादि-सहिष्णौ त्रि॰ हेमच॰

३ गन्धलवणे

४ बले पु॰ न॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह¦ mfn. (-हः-हा-हं) Patient, enduring, suffering, bearing. m. (-हः) The month Agraha4yan4a. mn. (-हः-हं) Strength, power. f. (-हा)
1. The earth.
2. The Aloe plant.
3. A sort of bean, commonly Mudga- parni.
4. A drug, commonly Nakhi.
5. A plant; also Dan4dotpala
4.
6. Barleria, (the white sort.)
7. The ichneumon plant or Ra4sna
4.
8. A medicinal sort of moon plant. Ind.
1. With, together with; a particle implying association, connection.
2. Union, junction.
3. Increase, addition.
4. Presence, present time.
5. Completeness, entireness.
6. Resemblance, &c.
7. Simultaneously. E. षह् to have patience, aff. अच्, fem. aff. टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह [saha], a. [सहते सह्-अच्]

Bearing, enduring, suffering.

Patient.

Able; see असह; चरतस्तपस्तव वनेषु सहा न वयं निरूपयितुमस्य गतिम् Ki.6.36.

Overpowering, vanquishing.

Defying, equal to.

Exerting.

हः The month मार्गशीर्ष.

N. of Śiva. -हः, -हम् Power, strength. -हम् A kind of salt; L. D. B.

सह [saha], ind.

With, together with, along with, accompanied by (with instr.); शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते Ku.4.33.

Together, simultaneously, at the same time; अस्तोदयौ सहैवासौ कुरुते नृपतिर्द्विषाम् Subhāṣ. (The following senses are given of this word: साकल्य, सादृश्य, यौगपद्य, विद्यमानत्व, समृद्धि, संबन्ध and सामर्थ्य.)

Comp. अध्ययनम् studying together; U.2.

fellowstudentship. -अध्यायिन् m. a fellow-student. -अपवाद a. disagreeing. -अर्थ a.

having the same object.

synonymous. (-र्थः) the same or common object. -अर्ध a. together with a half. -आलापः conversation with.-आसनम् sitting on the same seat. -आसिका company, sitting together; समुद्रः सहासिकां यां सुमतिः प्रतीच्छति Rām. ch.2.85. -उक्तिः f. a figure of speech in Rhetoric; सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् K. P.1; e.g. पपात भूमौ सह सैनिकाश्रुभिः R.3.61. -उटजः a hut made of leaves.-उत्थायिन् a. rising or conspiring together. -उदरः a uterine brother, brother of whole blood; जनन्यां संस्थितायां तु समं सर्वे सहोदराः Ms.9.92; सहोदरा कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासाः Vikr.1.21. -उपमा a kind of Upamā.-ऊढः, -ऊढजः the son of a woman pregnant at marriage; (one of the 12 kinds of sons recognized in old Hindu law); या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती । वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥ Ms.9.173. -एकासनम् see सहासनम् Y.2.284. -कर्तृ m. a co-worker, assistant; तस्य कर्मानुरूपेण देर्यो$शः सहकर्तृभिः Ms.8.26.

कारः co-operation.

गमनम् accompanying.

a woman's burning herself with her deceased husband's body, self-immolation of a widow. -चर a. accompanying, going or living with; यानि प्रियासहचरश्चिरमध्यवात्सम् U.3.8.

(रः) a companion, friend, associate; श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः Śiva-mahimna 24.

a follower, servant.

a husband.

a surety. (-री f.)

a famale companion.

a wife, mate; प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् R.9.57. -चरित a.

accompanying, attending, associating with.

Congruent, homogeneous,

चारः accompaniment.

agreement, harmony.

(in logic) the invariable accompaniment of the hetu (middle term) by the sādhya (major term).

right course (opp. व्यभिचार). -चारिन् see सहचर. -ज a.

inborn, natural, innate; सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् Bg.18. 48; सहजामप्यपहाय धीरताम् R.8.43.

hereditary; सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् Ś.6.1.

(जः) a brother of whole blood; तृतीयो मे नप्ता रजनिचरनाथस्य सहजः Mv.4.7.

the natural state or disposition. ˚अरिः a natural enemy. ˚उदासीनः a born neutral. ˚मित्रम् a natural friend. -जात a.

natural; see सहज.

born together, twin-born. -जित् a. victorious at once; स्वर्णेता सहजिद् बभ्रुरिति राजाभिधीयते Mb.3.185.28. -दार a.

with a wife.

married. -देवः N. of the youngest of the five Pāṇḍavas; the twin brother of Nakula, born of Mādrī by the gods Aśvins. He is regarded as the type of manly beauty. -धर्मः same duties. ˚चारिन् m. a husband. ˚चारिणी

a lawful wife, one legally married (also सहधर्मिणी in this sense).

a fellow-worker. -पथिन् m., -पन्थाः m., f. a fellow-traveller. -पांशुक्रीडिन, पांशुकिल m a friend from the earliest childhood.

भावः companionship.

concomitance. -भाविन् m. a friend, partisan, follower.-भू a. natural, innate; औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया Ratn.1.2. -भोजनम् eating in company with friends. -मनस् a. with intelligence. -मरणम् see सह- गमन. -मृता a woman who has burnt herself with her husband. -युध्वन् m. a brother in arms. -रक्षस् m. one of the three kinds of sacrificial fires. -वसतिः, -वासः dwelling together; सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्धविलोकितोपदेशः Ś.2.3. -वासिन् m. a fellow-lodger.-वीर्यम् fresh butter. -संसर्गः carnal contact. -सेविन् a. having intercource with. -स्थः a companion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह mf( आ)n. powerful , mighty RV.

सह mf( आ)n. ( ifc. )overcoming , vanquishing MBh.

सह mf( आ)n. bearing , enduring , withstanding , defying , equal to , a match for( gen. or comp. ) MBh. Ka1v. etc.

सह mf( आ)n. causing , effecting , stimulating , exerting S3is3.

सह mf( आ)n. able to , capable of( inf. cr comp. ) Ka1lid. S3is3. Katha1s.

सह m. the month मार्गशीर्ष(See. सहस्) VS. S3Br. Car.

सह m. a partic. अग्निMBh.

सह m. a species of plant AV.

सह m. N. of a son of मनुHariv.

सह m. of a son of प्रा-णand ऊर्जस्वतीBhP.

सह m. of a son of धृतराष्ट्रMBh.

सह m. of a son of कृष्णand माद्रीBhP.

सह m. (with Buddhists) N. of a division of the world (with लोक-धातु, " the world inhabited by men ") Ka1ran2d2.

सह m. N. of various plants( accord. to L. = Aloe Perfoliata , दण्डो-पता, रास्नाetc. ) VarBr2S. Sus3r.

सह m. Unguis Odoratus L.

सह n. = बलL.

सह n. kind of salt L. 1.

सह ind. (prob. fr. 7. स+धा, which in वेदmay become ध; See. 1. सध)together with , along with , with (with ग्रह्and आ-दा, " to take with one " ; with दा, " to give to take away with one " ; with कृत्वाand acc. , " taking with one " , " in the company of " ; often as a prep. governing instr. case , but generally placed after the governed word e.g. तेन सह, " along with him " Page1193,3 ; exceptionally with abl. e.g. ऐश्वर्यात् सह, " with sovereignty " Ca1n2. 104 )

सह ind. in common , in company , jointly , conjointly , in concert (often used as a prefix in comp. , expressing " community of action " , e.g. सहा-ध्ययनSee. ; or forming adjectives expressing " the companion of an action " , e.g. सह-चरSee. )

सह ind. at the same time or simultaneously with (prefixed to adverbs of time e.g. सह-पूर्वा-ह्णम्See. ; rarely ifc. e.g. वैनतेय-स्, " with वैनतेय" Hariv. ) RV. etc.

सह m. a companion L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of प्राण, and a Vasu. भा. VI. 6. १२.
(II)--a son of कृष्ण and माद्री. भा. X. ६१. १५.
(III)--month (Tamil-मार्गलि); फलकम्:F1:  Br. II. १३. १०; वा. ३०. 9; ५०. २०१; ५२. १९; ६२. ४९.फलकम्:/F sacred to अम्शु. फलकम्:F2:  भा. XII. ११. ४१.फलकम्:/F
(IV)--a god of the आभूतरय group. Br. II. ३६. ५६.
(V)--one of the ten sons of स्वायम्भुव Manu. M. 9. 4.
(VI)--the last and tenth son of Auttama Manu, generous and much reputed. M. 9. १३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saha : m.: A mythical serpent.

Born in the kula of Vāsuki, mentioned by Sūta among those serpents who were offered in the snake sacrifice of Janamejaya; some of the serpents in this kula were dark-red, others white; all were ferocious, of huge shape, and having excess of poison 1. 52. 5, 4.


_______________________________
*3rd word in right half of page p65_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saha : m.: A mythical serpent.

Born in the kula of Vāsuki, mentioned by Sūta among those serpents who were offered in the snake sacrifice of Janamejaya; some of the serpents in this kula were dark-red, others white; all were ferocious, of huge shape, and having excess of poison 1. 52. 5, 4.


_______________________________
*3rd word in right half of page p65_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saha in the Atharvaveda[१] is, according to Roth,[२] the name of a plant, but Bloomfield[३] thinks the word is only an adjective meaning ‘mighty.’

  1. xi. 6, 15. Cf. Sāmavidhāna Brāhmaṇa, ii. 6, 10.
  2. St. Petersburg Dictionary, s.v. 2b.
  3. Hymns of the Atharvaveda, 648.

    Cf. Whitney, Translation of the Atharvaveda, 642;
    Zimmer, Altindisches Leben, 72.
"https://sa.wiktionary.org/w/index.php?title=सह&oldid=505465" इत्यस्माद् प्रतिप्राप्तम्