सांकृत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांकृत्य m. patr. fr. सं-कृतिA1s3vS3r.

सांकृत्य m. N. of a grammarian TPra1t.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sāṃkṛtya, ‘descendant of Saṃkṛti,’ is the name of a teacher whose pupil was Pārāśarya in the first two Vaṃśas (lists of teachers) in the Mādhyaṃdina recension of the Bṛhadāraṇyaka Upaniṣad.[१]

  1. ii. 5, 20;
    iv. 5, 26. A Sāṃkṛtya occurs also in the Taittirīya Prātiśākhya, viii. 21;
    x. 21;
    xvi. 16.
"https://sa.wiktionary.org/w/index.php?title=सांकृत्य&oldid=474944" इत्यस्माद् प्रतिप्राप्तम्