साय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायम्, व्य, (स्यति समापयति दिनमिति । सो + बाहुलकात् णम् । युगागमाश्च ।) सायाह्नः । इत्यमरः । ३ । ४ । १९ । सन्ध्या । इति राज- निर्घण्टः ॥ तथा, -- “दिनान्ते पुंसि सायः स्यात् सायाह्ने साय- मव्ययम् ।” इति शब्दार्णवः ॥ (यथा, रघुः । १ । ४८ । “सदुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः । सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥”)

सायः, पुं, (स्यति समापयति दिनमिति । सो + श्याद्व्यधेति णः । ततो युगागमः ।) दिनान्तः । इत्यमरः । १ । ४ । ३ ॥ बाणः । इति मेदिनी ॥ सायोत्मवौ विकालके । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साय¦ पु॰ सो--घञ्।

१ दिनान्ते अमरः।

२ वाणे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साय¦ m. (-यः)
1. Evening, close of day.
2. An arrow.
3. End, termination. close in general. E. षो to end or destroy, &c., घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायः [sāyḥ], [सो-घञ्]

End, close, termination.

Close of day, evening.

An arrow, a missile. (साये 'in the evening, at the close of the day'.) -Comp. -अशनम् an evening meal. -अहन् m. (forming सायाह्नः) evening, evening time; सायाहनि प्रणयिनो भवनं व्रजन्त्याश्चेतो न कस्य हरते गतिरङ्गनायाः Bv.2.157. -आरम्भ a. beginning in the evening.

धूर्तः a rogue, a cheat or deceiver in the form of evening.

The moon; आदत्त दीप्रं मणिमम्बरस्य दत्त्वा यदस्मै खलु सायधूर्तः N.22.52. -मण्डनम् sunset.

सायम् [sāyam], ind. In the evening; प्रयता प्रातरन्वेतु सायं प्रत्युद्- व्रजेदपि R.1.9,48. -Comp. -कालः evening. -धृतिः f. the evening oblation. -प्रातर् ind. in the evening and morning. -भोजनम् an evening meal; Kull. on Ms. 3.15.

मण्डनम् sunset.

the sun.

संध्या the evening twilight.

the evening prayer.

the goddess to be worshipped in the evening. ˚देवता N. of Sarasvatī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साय n. (prob. fr. सोSee. अवसाय, अवसान; but See. 2. साय, col. 3) the close of day , evening( सायं-कृ, " to spend the evening , make a stay ") RV. etc.

साय n. Evening personified (as a son of पुष्पार्णand दोषाor as a son of धातृand कुहू) BhP.

साय m. (fr. 2. सि; for 1. See. col. 2) a missile , arrow(= सायक) L.

साय n. unloosing , unyoking , turning in RV. etc.

साय See. s.v.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of प्रभा. भा. IV. १३. १३.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sāya[१] denotes ‘evening’ in the Rigveda and later, usually appearing in the adverbial form Sāyam,[२] ‘in the evening.’ Cf. Ahar.

  1. Taittirīya Brāhmaṇa, i. 5, 3, 3;
    Kauṣītaki Brāhmaṇa, ii. 8;
    Śatapatha Brāhmaṇa, vii. 3, 2, 18.
  2. Rv. v. 77, 2;
    x. 146, 4;
    Av. iii. 12, 3;
    iv. 11, 12;
    viii. 6, 10, etc. Cf. Sāyaṃprātar, ‘morning and evening,’ Av. iii. 30, 7;
    xix. 39, 2, etc.
"https://sa.wiktionary.org/w/index.php?title=साय&oldid=505542" इत्यस्माद् प्रतिप्राप्तम्