सिच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिक्, [च्] स्त्री, (सिच्यते इति । सिच् + क्विप् ।) वस्त्रम् । इति हेमचन्द्रः ॥ (जालम् । यथा, भागवते । ६ । १२ । ८ । “लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे । द्विजा इव सिचाबद्धाः स काल इह कारणम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिच्¦ त्रि॰ सिच--क्विप्।

१ सेचनकर्त्तरि कर्मणि क्विप्।

२ वस्त्रेहेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिच्¦ f. (-सिक्) Clothes. E. षिच् to sprinkle, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिच् [sic], 6 U. (सिञ्चति-ते, सिषेच-सिषिचे, असिचत्-त, असिक्त, सेक्ष्यति-ते, सेक्तुम्, सिक्त; स् of सिच् is generally changed to ष् after a preposition ending in इ or उ)

To sprinkle, scatter in small drops; अम्भांसि रुक्मकुम्भेन सिञ्चन् मूर्ध्नि समाधिमान् Bk.19.23.

To water, moisten; soak, wet; विश्रान्तः सन् व्रज वननदीतीरजातानि सिञ्चन् Me.26; Ms.9.255.

To pour out, emit, discharge, shed; एताः करोत्पीडित- वारिधारा दर्पात् सखीभिर्वदनेषु सिक्ताः R.16.66.

To infuse, instil, pour in; जाड्यं धियो हरति सिञ्चति वाचि सत्यम् Bh.2. 23.

To pour out for, offer to; अन्यथा तिलोदकं मे सिञ्चतम् Ś.3.

To impregnate.

To dip, soak, steep.-Caus. (सेचयति-ते) To cause to sprinkle. -Desid. (सिसिक्षति-ते) To wish to sprinkle.

सिच् [sic], f.

Cloth; L. D. B.

The border or hem of a dress.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिच् cl.6 P. A1. ( Dha1tup. xxviii , 140 ) सिञ्चति, ते(once in RV. x , 96 , 1 , सेचतेpf. सिषेच, सिषिचे[in RV. also सिसिचुः, सिसिचे] ; aor. असिचत्, चत[Gr. also असिक्त] ; Subj. सिचामहेRV. ; Prec. सिच्यात्Br. ; fut. सेक्ष्यति, तेib. etc. ; inf. सेक्तुम्MBh. सेक्तवैBr. ; ind.p. सिक्त्वाib. ; -सिच्यAV. ; -सेचम्or -सेकम्, Gr2S3rS. ) , to pour out , discharge , emit , shed , infuse or pour into or on( loc. ) RV. etc. etc. ; to emit semen , impregnate RV. AV. Br. Mn. ; to scatter in small drops , sprinkle , besprinkle or moisten with( instr. ) RV. etc. ; to dip , soak , steep Bhpr. ; to cast or form anything out of molten metal etc. (2 acc. ) RV. AV. AitBr. : Pass. सिच्यते( ep. also ति; aor. असेचि) , to be poured out or sprinkled RV. etc. etc. : Caus. सेचयति, ते( ep. also सिञ्चयति; aor. असीषिचत्or असीसिचत्) , to cause to pour out etc. ; to sprinkle , water (plants etc. ) MBh. Ka1v. etc. : Desid. सिषिक्षतिor सिसिक्षति; तेGr. ( cf. सिसिक्षा): Intens. सेसिच्यते, सेसेक्ति. ([ cf. Zd. hincaiti ; Gk. ? [?] ; Angl.Sax. seo4n ; Germ. seihen , seichen.])

सिच् f. the border or hem of a dress RV. AV. S3Br. Gr2S3rS.

सिच् f. ( du. )the two borders or boundaries i.e. the horizon RV. i , 95 , 7

सिच् f. ( du. and pl. )the wings of an army RV. AV.

सिच् f. = शिच्, a net BhP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Sic denotes the ‘border’ of a garment. The Rigveda refers to a son clutching the hem of his father's robe to attract his attention,[१] and to a mother's covering her son with the edge of her garment.[२] The word also occurs later.[३]

2. Sic denotes, in the dual, the ‘wings’ of an army,[४] or, in the plural, the ‘lines.’(** 2) Av. xi. 9, 18; 10, 20.

Cf. Pischel, Vedische Studien, 2, 65; Geldner, ibid., 3, 31.

3. Sic seems in one passage of the Rigveda (i. 95, 7), where it is used in the dual, to denote the ‘horizon’ (meaning literally the ‘two borders’; i.e., of heaven and of earth).
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिच् स्त्री.
परिधान का किनारा [सिचि (कृष्णविषाणम्) आदधाति], मा.श्रौ.सू. 2.1.2.12।

  1. iii. 53, 2.
  2. x. 18, 11.
  3. Av. xiv. 2, 51;
    Śatapatha Brāhmaṇa, iii. 2, 1, 18.
  4. Rv. x. 75, 4.
"https://sa.wiktionary.org/w/index.php?title=सिच्&oldid=480943" इत्यस्माद् प्रतिप्राप्तम्