सीमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमन् स्त्री।

सीमा

समानार्थक:सीमा,सीमन्

2।2।20।1।4

ग्रामान्तमुपशल्यं स्यात्सीमसीमे स्त्रियामुभे। घोष आभीरपल्ली स्यात्पक्कणः शबरालयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमन्¦ m. (-मा)
1. A boundary, a limit, a landmark, or mound, &c. serving to fix the limits of estates, &c.
2. A field.
3. The nape of the neck.
4. The scrotum. E. षिञ् to bind, इमनिन्, Una4di aff.; also with the aff. डाष्, or a final vowel, fem. form, सीमा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमन् [sīman], f. [सि-इमनि पृषो˚ न गुणो दीर्घश्च Tv.]

A boundary &c.; see सीमा; सीमानमत्यायतयो$त्यजन्तः Śi.3.57; see निःसीमन् also.

The acrotum; सीम्नि पुष्कलको हतः Sk.; (for other senses see सीमा below). -Comp. -लिङ्गम् a boundary mark, land-mark; ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः । प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥ Ms.8.254.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीमन् m. (See. 2. सीand सीता)a separation or parting of the hair so as to leave a line AV. Br. AitUp.

सीमन् m. a suture of the skull L.

सीमन् f. or n. a boundary , border , bounds , limit , margin , frontier( lit. and fig. ) Ya1jn5. Ka1v. Pur.

सीमन् f. a ridge serving to mark the boundary of a field or village A1past. VarBr2S.

सीमन् f. a bank , shore L.

सीमन् f. the horizon L.

सीमन् f. the utmost limit of anything , furthest extent , summit , acme , ne plus ultra Ka1v. Inscr.

सीमन् f. the scrotum Pat. on Pa1n2. 2-3 , 36

सीमन् f. a partic. high number Buddh.

सीमन् f. the nape of the neck L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sīman denotes the ‘parting’ of the hair in the Atharvaveda[१] and later.[२]

  1. ix. 8, 13.
  2. Aitareya Brāhmaṇa, v. 7, 4;
    Pañcaviṃśa Brāhmaṇa, xiii. 4, 1;
    xv. 5, 20;
    Śatapatha Brāhmaṇa, vii. 4, 1, 14. Cf. sīmanta in Av. vi. 134, 3;
    Taittirīya Brāhmaṇa, ii. 7, 17, 3.
"https://sa.wiktionary.org/w/index.php?title=सीमन्&oldid=474974" इत्यस्माद् प्रतिप्राप्तम्