सीस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीसम्, क्ली, सीसकम् । इति हेमचन्द्रः ॥ (यथा, महाभारते । ५ । ४९ । ७९ । “सुवर्णस्य मलं रुप्यं रूप्यस्यापि मलं त्रपु । ज्ञेयं त्रपु मलं सीसं सीसस्यापि मलं मलम् ॥” अथ सीसस्योत्पत्तिर्नामगुणाश्च । “दृष्ट्वा भोगीसुतां रम्यां वासुकिस्तु मुमोच यत् । वीर्य्यं जातस्ततो नागः सर्व्वरोगापहो नृणाम् । सीसं वघ्रञ्च वप्रञ्च योगेष्टं नागनामकम् ॥ नागनामकं नागः भुजङ्ग इत्यादि । सीसं रङ्गगुणं ज्ञेयं विशेषात् मेहनाशनम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीस¦ न॰ सि--क्विप् पृषो॰ सो--क कर्म॰। (सीमे) धातुभेदेहेमच॰ नागशब्दे

४०

०९ पृ॰ तद्गुणादि दृश्यम्। स्वार्थक। तत्रार्थे अमरः। [Page5306-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीस¦ n. (-सं) Lead. E. षि to bind, क्विप् aff.; or षो to destroy, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीसम् [sīsam] सीसकम् [sīsakam] सीसपत्रकम् [sīsapatrakam] सीसपत्रम् [sīsapatram], सीसकम् सीसपत्रकम् सीसपत्रम् Lead; ताम्रायः कांस्यरैत्यानां त्रपुणः सीसकस्य च । शौचं यथार्हं कर्तव्यं क्षारा- म्लोदकवारिभिः ॥ Ms.5.114; Y.1.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीस n. (of doubtful derivation) lead (also used as money) VS. etc.

सीस n. the leaden weight used by weavers VS.

सीस mf( आ)n. leaden , of lead VS. La1t2yS3r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sīsa, ‘lead,’ occurs first in the Atharvaveda,[१] where it is mentioned as used for amulets.[२] The word is then quite common.[३] The use of lead by the weaver as a weight is perhaps also referred to.[४]

  1. xii. 2, 1. 19 et seq., 53.
  2. i. 16, 2, 4.
  3. Maitrāyaṇī Saṃhitā, ii. 4, 2;
    Vājasaneyi Saṃhitā, xviii. 13;
    Taittirīya Brāhmaṇa, iii. 12, 6, 5;
    Śatapatha Brāhmaṇa, v. 1, 2, 14;
    4, 1, 9;
    xii. 7, 1, 7;
    2, 10;
    Chāndogya Upaniṣad, iv. 17, 7, etc.
  4. Vājasaneyi Saṃhitā, xix. 80;
    Maitrāyaṇī Saṃhitā, iii. 11, 9;
    Taittirīya Brāhmaṇa, ii. 6, 4. This is the view of Roth, St. Petersburg Dictionary, s.v., and of Zimmer, Altindisches Leben, 53. But Griffith, Translation of the Vājasaneyi Saṃhitā, 183, n., thinks that in xix. 80 lead is referred to not as a weight, but as a charm against demons and sorcery.

    Cf. Bloomfield, Journal of the American Oriental Society, 15, 157, 158.
"https://sa.wiktionary.org/w/index.php?title=सीस&oldid=505627" इत्यस्माद् प्रतिप्राप्तम्