सुता

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुता, स्त्री, (सूयते स्म या । सु + क्तः । टाप् ।) स्त्यपत्यम् । कन्या । इति मेदिनी ॥ यथा, -- “आत्मजस्तनयः सूनुः सुतः पुत्त्रः स्त्रियां त्वमी । आहुर्दहितरं सर्व्वे -- ॥” इत्यमरः । २ । ६ । २७-२८ ॥ “अमी आत्मजाद्याः स्त्रियां वर्त्तमाना दुहितर- माहुः । यथा । आत्मजा । तनया । सूनोः प्रत्ययान्तराभावात् स्त्रियामपि सूनुरेव । सुता पुत्त्रा । स्वार्थे के केऽकस्व इति ह्रस्वत्वे द्वैषसूत- पुत्त्रेत्यादिना विभाषया अत इति पुत्त्रिका पुत्त्रका च । शोनादिपाठात् पुत्त्री च । मा भैषीः पुत्त्रि सीतेति महानाटकम् ।” इति तट्टीकायां भरतः ॥ (यथा, भट्टिः । २ । ४७ । “हिरण्मयी शाललतेव जङ्गमा च्युतादिव स्थास्नुरिवाचिरप्रभा । शशाङ्ककान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली ॥”) दुरालभा । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुता स्त्री।

पुत्री

समानार्थक:आत्मजा,तनया,सूनू,सुता,पुत्री

2।6।28।1।5

आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे। स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुता [sutā], A daughter; तमर्थमिव भारत्या सुतया योक्तुमर्हसि Ku.6.79. -Comp. -दानम् the gift (in marriage) of a daughter; अलंकृत्या सुतादानं दैवं धर्मं प्रचक्षते Ms.3.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुता f. See. below.

सुता f. ( ifc. f( आ). )a daughter Mn. MBh. etc.

सुता f. the plant Alhagi Maurorum L.

"https://sa.wiktionary.org/w/index.php?title=सुता&oldid=505652" इत्यस्माद् प्रतिप्राप्तम्