daughter
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- पुत्री
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
मम पुत्री संस्कृतदिनमहॊत्सवॆ संस्कृतभाषायां भाषणं अददुः
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – बेटी, तनुजा, दुहिता
- कन्नड –ಮಗಳು, ಪುತ್ರಿ, ಅಣುಗಿ
- तमिळ् –மகள், புத்திரி, புதல்வி
- तेलुगु – పుత్రిక, నందిని, కూతురు, కొమార్తె
- मलयालम् – മകള്, പുത്രി, കുമാരി, നന്ദിനി
- आङ्ग्ल – a female human offspring
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8