सुन्दरः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

मनोहरः,वानरः


अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुन्दरः, पुं, (सु + उन्द + अरः ।) कामदेवः ॥ इति केचित् ॥ वृक्षविशेषः । सु~द्री इति भाषा ॥ यथा, -- “जम्बुवव्वोलखदिरसिन्धुवाराश्च सुन्दरः । एषामन्यतमाङ्गारं निर्म्मलाम्बुनि भावयेत् ॥” इति सुखबोधः ।

"https://sa.wiktionary.org/w/index.php?title=सुन्दरः&oldid=507050" इत्यस्माद् प्रतिप्राप्तम्