वानरः

विकिशब्दकोशः तः
वानरः

संस्कृतम्[सम्पाद्यताम्]

  • वानरः,चपलः, मर्कटः, प्लवगः, कपिः, शाखामृगः, किखिः, कीलुषः, कुषाकुः, दधिशोणः, नखायुधः, नगाटनः, पारावतः, बाहुकः, भल्लुकः, प्लवंगः, प्लवंगमः, प्लवनः, प्रवगः, मर्कः, रामदूतः, लतामृगः, वलिमुखः, वलीवदनः, विभ्रान्तशीलः, विटपिमृगः, वृक्षचरः, हरिः, हर्यक्षः, वालिनः।


नामः[सम्पाद्यताम्]

  • वानरः नाम कपिः, जन्तुः।

कपिः,मर्कटः हरिःप्लवगःशाखामृगःवली


अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानरः, पुं, स्त्री, (वा विकल्पितो नरः । यद्बा, वानं वने भवं फलादिकं रातीति । रा + कः ।) स्वनामख्यातपशुः । वा~दर इति भाषा । तत्प- र्य्यायः । कपिः २ प्लवङ्गः ३ प्लवगः ४ शाखा- मृगः ५ वलीमुखः ६ मर्कटः ७ कीशः ८ वनौकाः ९ । इत्यमरः ॥ मर्कः १० प्लवः ११ प्रवङ्गः १२ प्रवगः १३ प्लवङ्गमः १४ प्रवङ्गमः १५ गोलाङ्गूलः १६ कपित्थास्यः १७ दधिशोणः १८ हरिः १९ तरुमृगः २० नगाटनः २१ झम्पी २२ झम्पारुः २३ कलिप्रियः २४ । इति शब्दरत्नावली ॥ किखिः २५ शालावृकः २६ इति जटाधरः ॥ (एतद्धनने प्रायश्चित्तं यथा, मनुः । ११ । १३६ । “हत्वा हंसं वलाकाञ्च वकं बर्हिणमेव । वानरं श्येनभासौ च स्पर्शयेत् ब्राह्मणाय गाम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानरः [vānarḥ], [वानं वनसंबन्धि फलादिकं राति-गृह्णाति रा-क; वा विकल्पेन नरो वा]

A monkey, an ape.

A kind of incense.-री A female monkey. -a. Belonging or relating to monkey; अन्यां योनिं समापन्नौ शार्गालीं वानरीं तथा Mb.13.9.9.-Comp. -अक्षः a wild goat. -आघातः the tree called Lodhra. -इन्द्रः N. of Sugrīva or of Hanumat. -प्रियः the tree called क्षीरिन् (Mar. खिरणी).

"https://sa.wiktionary.org/w/index.php?title=वानरः&oldid=508229" इत्यस्माद् प्रतिप्राप्तम्