कपिः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

वानरः, मर्कटः, हरिः, प्लवगः, शाखामृगः, वली


अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिः, पुं, (कम्पते यः सदा । कपिचलने । “कुण्डि- कम्प्योर्नलोपश्च” उणां । ४ । १४३ । इ प्रत्ययः ।) वानरः । इत्यमरः । २ । ५ । ३ ॥ (यथा, मनुः । ११ । १५४ ॥ “विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः । प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणञ्चरेत्” ॥) सिह्लकः । मधुसूदनः । इति मेदिनी ॥ (यथा, महाभारते १३ । १४९ । १०९ । “सनात्सनातनतमः कपिलः कपिरव्ययः” ॥) धात्रिका । इति शब्दमाला ॥ करञ्जभेदः । इति शब्दचन्द्रिका ॥ (कादुदकात् पृथ्वीं पाति इति । वराहः । रक्तचन्दनम् । पिङ्गलम् । तद्वर्णवति त्रि ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिः [kapiḥ], [कप्-इन् नलोपः; Uṇ.4.143.]

An ape, a monkey; कपेरत्रासिषुर्नादात् Bk.9.11.

An elephant.

A species of Karañja.

Incense, storax or impure benzoin (शिलारस).

The sun.

N. of Viṣṇu.-पिः f. -पी A female monkey. -Comp. -आख्यः Incense. -इज्यः an epithet of (1) Rāma; (2) Sugrīva.-आसम् The buttocks of an ape; यथा कप्यासं पुण्डरीकमेव Ch. Up.1.6.7. -इन्द्रः (the chief of monkeys) an epithet of (1) Hanumat; नश्यन्ति ददर्श वृन्दानि कपीन्द्रः Bk.1.12; (2) of Sugrīva; व्यर्थं यत्र कपीन्द्रसख्यमपि मे U.3.45; (3) of Jāmbuvat. -कच्छुः f. N. of a plant.-कन्दुकम् the skull. -केतन, -ध्वजः N. of Arjuna; Bg.1.2. -चूडा, -चूतः the hog plum tree (Mar. अंबाडा)-जः, -तैलम् -नामन् n. storax or benzoin.

प्रभुः An epithet of Rāma.

of Sugrīva. -रथः an epithet of (1)Rāma; (2) Arjuna. -लोमन् f. a kind of perfume.-लोहम् Brass. -वक्त्रः N. of Nārada. -शाकः, -कम् a cabbage. -शीर्षम् the upper part (coping) of a wall. having a sphere like the head of a monkey; Kau. A. 1.3. -शीर्षकम् vermilion (Mar. हिंगूळ). -शीर्ष्णी a kind of musical instrument.

"https://sa.wiktionary.org/w/index.php?title=कपिः&oldid=494796" इत्यस्माद् प्रतिप्राप्तम्