सुराम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुराम/ सुरा-- ( रा-म) m. " सुरा-disease " , intoxication or its effects RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Surāma in the Rigveda[१] refers to the illness caused by drinking Surā to excess. Indra is described as suffering from it in the Namuci legend.[२] Later Surāma[३] was treated as an epithet of Soma, meaning ‘delightful.’

  1. x. 131, 5.
  2. Bloomfield, Journal of the American Oriental Society, 15, 148 et seq.
  3. Or Surāman. Cf. Vājasaneyi Saṃhitā, xxi. 42;
    Maitrāyaṇī Saṃhitā, iii. 11, 4;
    iv. 12, 5. Hillebrandt, Vedische Mythologie, 1, 245 et seq., renders it ‘Surā mixed,’ which is doubtful.
"https://sa.wiktionary.org/w/index.php?title=सुराम&oldid=474982" इत्यस्माद् प्रतिप्राप्तम्