सृक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृकः, पुं, (सरतीति । सृ गतौ + “सृवृभूशुषि- मुषिभ्यः कक् ।” उणा० ३ । ४१ । इति कक् । कैरवः । बाणः । इत्युनादिकोषः ॥ पद्मम् । वायुः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (वज्रः । इति निधण्टुः । २ । २० ॥ सरणशीले, त्रि । यथा, ऋग्वेदे । १० । १८० । २ । “सृकं संशाय पविमिन्द्रतिग्मम् ॥” “सृकं सरणशीलम् ।” इति तद्भाष्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृक¦ पु॰ सृ--कक्।

१ कैरवे

२ वाणे उणा॰।

३ पद्मे

४ वायौ-च सि॰ को॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृक¦ m. (-कः)
1. A lotus.
2. Air, wind.
3. An arrow.
4. A thunder- bolt. E. सृ to go, कक् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृकः [sṛkḥ], [सृ-कक्]

Air, wind.

An arrow.

A thunder bolt.

A lotus (कैरव).

का A jackal.

A crane.

A hell.

A kind of weapon; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सृक m. (usually derived fr. सृ, or सृज्; but rather from an obsolete सृक्, " to be pointed ") an arrow , spear RV.

सृक m. wind L.

सृक m. a lotus flower L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sṛka in a couple of passages of the Rigveda[१] denotes a weapon of Indra, perhaps a ‘lance.’

  1. i. 32, 12;
    x. 180, 2. Cf. sṛkāyin, sṛkā-hasta, ‘bearing a lance in his hand,’ in the Śatarudriya, Vājasaneya Saṃhitā, xvi. 21, 61, etc.
"https://sa.wiktionary.org/w/index.php?title=सृक&oldid=505761" इत्यस्माद् प्रतिप्राप्तम्