सैलग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैलगः [sailagḥ], A robber.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैलग m. (fr. सेलगSee. )a waylayer , robber VS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sailaga is found in the Vājasaneyi Saṃhitā[१] and the Taittirīya Brāhmaṇa[२] as the name of one of the victims at the Puruṣamedha (‘human sacrifice’). ‘Robber’ seems to be the sense of this word, as of Selaga.

  1. xxx. 18.
  2. iii. 4, 16, 1;
    Sāṅkhāyana Āraṇyaka, xii. 23 (also spelt Śailaga)

    Cf. Eggeling, Sacred Books of the East, 44, 367, n. 4.
"https://sa.wiktionary.org/w/index.php?title=सैलग&oldid=475009" इत्यस्माद् प्रतिप्राप्तम्