स्तम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भ, ग न उ रोधने । इति कविकल्पद्रुमः ॥ (क्र्या० स्वा० च०-पर०-सक० सेट् । क्त्वावेट् ।) ग, स्तभ्नाति । न, स्तभ्नोति । उ, स्तम्भित्वा स्तब्ध्वा । रोधनमावरणम् । इति दुर्गादासः । सौत्रधातुरयम् ॥

स्तम्भः, पुं, (स्तभ्नातीति । स्तम्भ + पचाद्यच् ।) स्थूणा । थाम इति खु~टी इति च भाषा । जडीभावः । स तु निष्प्रतिभता । इत्यमर- भरतौ । ३ । ३ । १३४ ॥ (यथा, माघः, । ५ । ४८ । “स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सहसाग्रहस्तः । बद्धापराणि परितो निगडान्यलावीत् स्वातन्त्र्यमुज्ज्वलमवाप करेणुराजः ॥” “महान्तं स्तम्भं आलानं जाड्यञ्च सहसा मुमोच । स्तम्भः स्थूणाजडत्वहोरिति विश्वः ।” इति तट्टीका ॥ काण्डम् । यथा, रघुः । ५ । १५ । “आरन्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावविष्टः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भ पुं।

जडीभावः

समानार्थक:स्तम्भ

3।3।135।1।1

स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ। कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

स्तम्भ पुं।

स्तम्भः

समानार्थक:स्थूणा,स्तम्भ

3।3।135।1।1

स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ। कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भ¦ पु॰ स्तम्भ--अच्। (थाम)

१ स्थूणायाम् अमरः। भावेघञ्।

२ जडीभावे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भ¦ m. (-म्भः)
1. A post, a pillar, a column.
2. A stalk, a stem.
3. Stupidity, insensibility.
4. Stupefaction from fear, joy, grief, &c.
5. Coldness, (corporeally,) want of feeling or excitability, paraly- sis.
6. The suppression of any faculty by magical means.
7. Hindrance, obstruction.
8. Fixedness, rigidity.
9. Prop, support, falcrum.
10. Suppressing, curbing. E. ष्टभि to stop, &c., aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भः [stambhḥ], [स्तम्भ्-अच्]

Fixedness, stiffness, rigidity, motionlessness; रम्भा स्तम्भं भजति Vikr.18.29; Ki.12. 28; गात्रस्तम्भः स्तनमुकुलयोरुत्प्रबन्धः प्रकम्पः Māl.2.5; तत्संकल्पो- पहितजडिम स्तम्भमभ्येति गात्रम् 1.35;4.2.

Insensibility, stupefaction, stupor, numbness, paralysis.

Stoppage, obstruction, hindrance; सो$पश्यत् प्रणिधानेन संततेः स्तम्भ- कारणम् R.1.74; वाक्स्तम्भं नाटयति Māl.8.

Restraint, curbing, suppressing; कृतश्चित्तस्तम्भः प्रतिहतधियामञ्जलिरपि Bh.3.6.

Prop, support, fulcrum; नासिराबन्धनार्थाय न शराः स्तम्भहेतवः Rām.2.23.3.

A pillar, column, post.

A stem, trunk (of a tree).

Stupidity.

Absence of feeling or excitability.

The suppression of any force or feeling by supernatural or magical means.

Stiff-neckedness; जन्मकर्मवयोरूपविद्यैश्वर्य- धनादिभिः । यद्यस्य न भवेत् स्तम्भस्तत्रायं मदनुग्रहः Bhāg.8.22.26.

Filling up, stuffing. -Comp. -उत्कीर्ण a. carved out of a post of wood (as a statue). -कर a.

paralysing, benumbing.

obstructing. (-रः) a fence.-कारणम् cause of obstruction or impediment. -पूजा worship of the posts of temporary pavilions erected for marriages or other occasions of solemnity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भ m. ( ifc. f( आ). )a post , pillar , column , stem (as of a tree ; also improperly applied to an arm) Ka1t2h. Gr2S3rS. MBh. etc.

स्तम्भ m. support , propping , strengthening Bhartr2.

स्तम्भ m. inflation , pretentiousness , arrogance MBh. R. etc.

स्तम्भ m. fixedness , stiffness , rigidity , torpor , paralysis , stupefaction MBh. Ka1v. etc.

स्तम्भ m. becoming hard or solid Ra1jat.

स्तम्भ m. stoppage , obstruction , suppression (also the magical arresting of any feeling or force , as of hunger , thirst , or of the forces of water , fire etc. as taught in the तन्त्रs) Ka1v. Sus3r. Pan5car.

स्तम्भ m. filling up , stuffing R.

स्तम्भ m. N. of a partic. अध्यायPat. on Pa1n2. 5-2 , 60 Va1rtt. 1

स्तम्भ m. of a ऋषिetc. VP. (See. g. कुञ्जा-दिand शौनका-दि).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) (कश्यप)--a son of पर्वश. Br. II. ११. १६. [page३-713+ २७]
(II)--one of the seven sages of the स्वारोचिष epoch. Vi. III. 1. ११.
(III)--of श्याम Para1s4ara clan. M. २०१. ३७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


STAMBHA : One of the Saptarṣis (seven hermits) of the Manu-age (Manvantara) of Svārociṣa. The seven ṛṣis of Svārociṣa Manvantara are Ūrja, Stambha, Prāṇa, Vāta, Vṛṣabha, Niraya and Parīvān. (For further details see under Manvantara).


_______________________________
*5th word in left half of page 743 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Stambha, ‘pillar,’ is found in the Kāṭhaka Saṃhitā,[१] and often in the Sūtras. Earlier Skambha[२] is used, but only metaphorically.

  1. xxx. 9;
    xxxi. 1.
  2. Rv. i. 34, 2;
    iv. 13, 5, etc.
"https://sa.wiktionary.org/w/index.php?title=स्तम्भ&oldid=505827" इत्यस्माद् प्रतिप्राप्तम्