स्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तिम् [stim] स्तीम् [stīm], स्तीम् 4 P. (स्तिम्यति, स्तीम्यति)

To become wet or moist.

To become fixed or immoveable, be rigid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्ति m. (only in acc. pl. स्तीन्; fr. 1. अस्See. उप-स्ति, अभि-and परि-ष्टि)a dependent , vassal RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sti. See Upasti.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=स्ति&oldid=475027" इत्यस्माद् प्रतिप्राप्तम्