स्पन्दन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पन्दनम्, क्ली, (स्पन्द + ल्युट् ।) प्रस्फुरणम् । ईषत् कम्पनम् । (यथा, याज्ञवल्क्यः । १ । ११ । “गर्भाधानमृतौ पुंसःसवनं स्पन्दनात् पुरा । षष्ठेऽष्टमे वा सौमन्तो मास्यते जातकर्म्म च ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पन्दन¦ n. (-नं)
1. Beating, throbbing, pulsation, quivering, palpitation, [Page815-b+ 60] throbbing.
2. The quickening of a child in the womb.
3. Going. E. स्पदि to throb, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पन्दनम् [spandanam], [स्पन्द्-ल्युट्]

Throbbing, pulsation, palpitation, quivering; वामाक्षिस्पन्दनं सूचयित्वा Māl.1; so अधर˚, बाहु˚, शरीर˚ &c.

Tremor, vibration.

The quickening of a child in the womb.

Rapid motion, going.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पन्दन mf( आ)n. making a sudden movement , kicking (as a cow) AV.

स्पन्दन m. a kind of tree (the wood of which is made into bedsteads , chairs etc. ) VarBr2S.

स्पन्दन n. throbbing , pulsation , palpitation , quivering , twitching (twitchings and quiverings of the body are supposed to prognosticate good or bad luck , and are therefore minutely described in certain works ; See. above ) , trembling , agitation A1s3vGr2. Mr2icch. etc.

स्पन्दन n. throbbing with life , quickening (of a child in the womb) Ya1jn5. Sus3r.

स्पन्दन n. quick movement , motion Katha1s.

स्पन्दन n. w.r. for स्यन्द्RV. iii , 53 , 19.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Spandana in one passage of the Rigveda[१] denotes a certain tree. Roth,[२] however, reads syandana, ‘chariot.’

  1. iii. 53, 19.
  2. St. Petersburg Dictionary, s.v.

    Cf. Aufrecht, Rigveda, 2, vi;
    Zimmer, Altindisches Leben, 63.
"https://sa.wiktionary.org/w/index.php?title=स्पन्दन&oldid=505879" इत्यस्माद् प्रतिप्राप्तम्