स्यन्दन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यन्दनम्, क्ली, (स्यन्द + ल्युट् ।) क्षरणम् । (स्यन्दते इति । स्यन्द + “बहुलमन्यत्रापि ।” उणा ० २ । ७८ । इति युच् ।) जलम् । इति मेदिनी ॥ गमनञ्च ॥

स्यन्दनः, पुं, (स्यन्दते चलतीति । स्यन्द + युच् ।) चक्रयुक्तयुद्धप्रयोजनयानम् । रथ इति ख्यातम् । (यथा, रघुः । १ । ३६ । “स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥”) तिनिशवृक्षः । इत्यमरः । २ । ४ । २६ ॥ वृत्तार्ह- द्विशेषः । इति हेमचन्द्रः ॥ वायुः । इति केचित् ॥ शीघ्रे, त्रि ॥ (स्यन्दके, च त्रि ॥ यथा, कथासरित्सामरे । १०३ । ६२ । “ग्रहैः परिवृतं चन्द्रमवतीर्णमिवाम्बरात् । रूपोपमानमन्येषाममृतस्यन्दनं दृशोः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यन्दन पुं।

तिनिशः

समानार्थक:तिनिश,स्यन्दन,नेमिन्,रथद्रु,अतिमुक्तक,वञ्जुल,चित्रकृत्

2।4।26।2।2

पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः। तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

स्यन्दन पुं।

रथः

समानार्थक:शताङ्ग,स्यन्दन,रथ

2।8।51।1।2

याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः। असौ पुष्परथश्चक्रयानं न समराय यत्.।

अवयव : रथादीनां_मुखभागः,रथावयवमात्रम्,चक्रम्,चक्रान्तभागः,रथचक्रमध्यमण्डलाकारः,चक्रधारणकीलकम्,शस्त्राघादरक्षनार्थलोहादिमयावरणम्,युगकाष्ठबन्धनस्थानम्,रथस्याधस्थदारुः,अन्यवृषयुग्मम्,रथस्वामिः

स्वामी : रथस्वामिः

सम्बन्धि2 : सारथिः

वृत्तिवान् : सारथिः,रथस्वामिः

 : देवरथः, क्रीडारथः, पालकी, दोला, व्याघ्रचर्मवेष्टितरथः, शुक्लकम्बलवेष्टितरथः, कम्बलाद्यावृतरथः

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यन्दन¦ न॰ स्यन्द--भावे ल्युट्।

१ क्षरणे।
“स्यन्दनञ्च सन्नि-कृष्टदेशस्य द्रवद्रव्यस्य च संयागानुकूला व्यापारः गमन-त्वव्याप्यजातिभेदो वा
“भ्रमणं ऐचनं स्यन्दनोर्द्ध्वज्वनमेवच। तिर्य्यग्गमनमप्यत्र गमनादेव लभ्यते” भापा॰। कर्त्तरि ल्यु।

२ जले न॰।

३ रथे मेदि॰।

४ तिनिसवृक्षे चपु॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यन्दन¦ mfn. (-नः-ना-नं)
1. Quick, expeditious.
2. Going quickly. m. (-नः)
1. A war-chariot.
2. A tree, (Dalbergia ougeinensis.) “तिनिश वृक्षे” |
3. A Jina of the past era.
4. Air, wind. n. (-नं)
1. Dropping, oozing, trickling.
2. Water.
3. Going swiftly. f. (-नी) Saliva. E. स्यन्द् to go, युच् or ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यन्दन [syandana], a. (-ना or -नी f.) [स्यन्द्-ल्यु ल्युट् वा]

Going quickly, fleet; flowing.

Quick, swift of foot, fleet; स्यन्दना नो चतुरगाः Ki.15.16.

नः A war-chariot, a car or chariot in general; धर्मारण्यं प्रविशति गजः स्यन्दनालोक भीतः Ś.1.33; N.15.92; R.1.36.

Air, wind.

A kind of tree (तिनिश).

नम् Flowing, trickling, oozing.

Rushing, going or flowing quickly.

Water.

नी Saliva.

The urinary passage. -Comp. -आरोहः a warrior who fights while seated in a chariot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यन्दन mf( आ)n. moving on swiftly , running (as a chariot) Kir.

स्यन्दन mf( आ)n. dripping , sprinkling( ifc. ) Katha1s.

स्यन्दन mf( आ)n. liquefying , dissolving Sus3r.

स्यन्दन mf( आ)n. a war-chariot , chariot , car (said also to be n. ) RV. etc.

स्यन्दन mf( आ)n. Dalbergia Ougeinensis Kaus3. MBh. etc.

स्यन्दन mf( आ)n. a partic. spell recited over weapons R.

स्यन्दन mf( आ)n. air , wind L.

स्यन्दन mf( आ)n. N. of the 23rd अर्हत्of the past उत्सर्पिणीL.

स्यन्दन n. flowing , rushing , going or moving swiftly Nir. S3am2k. Bha1sha1p.

स्यन्दन n. circulation , S3a1mkhyak. Sch.

स्यन्दन n. dropping , oozing , trickling W.

स्यन्दन n. water L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Syandana, ‘chariot,’ is found in the earlier literature only, if at all, in one passage of the Rigveda,[१] where Spandana is the received reading.

  1. iii. 53, 19, according to Roth. A wood called Syandana seems to be meant in the Kauśika Sūtra, viii. 15.
"https://sa.wiktionary.org/w/index.php?title=स्यन्दन&oldid=505897" इत्यस्माद् प्रतिप्राप्तम्