कौशिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशिकः, पुं, (कुशिकस्यापत्यम् ऋष्यण् । कुशिके तद्वंशे भवो वा इत्यण् ।) इन्द्रः । (अयं हि तप- स्विनः कुशिकराज्ञस्तपःप्रभावं विचार्य्य त्रासात् तत्पुत्त्रतामङ्गीचकार । यथा, हविवंशे । २७ । १३-१६ । “कुशिकस्तु तपस्तेपे पुत्त्रमिन्द्रसमं विभुः । लभेयमिति तं शक्रस्त्रासादभेत्य जज्ञिवान् ॥ पूर्णे वर्षसहस्ने वै तन्तु शक्रो ह्यपश्यत । अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः ॥ समर्थं पुत्त्रजनने स्वमेवांशमवासयत् । पुत्त्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः ॥ स गाधिरभवद्राजा मघवान् कौशिकः स्वयम्” ॥ पक्षे तु देवेन्द्रस्य जन्मकाले कुशावृतत्वात् कौशि- कत्वमिति । कुशेन वृत इति ठञ् । यथा, हरिवंशे । २१९ । २--३ ॥ “स वज्री कवची जिष्णुरदित्यामभिजज्ञिवान् । स्मृतेः सहायो द्युतिमान् यथा सोऽध्वर्युभिः स्तुतः । जातमात्रस्तु भगवान् अदित्यां स कुशैर्वृतः । तदाप्रभृति देवेशः कौशिकत्वमुपागतः” ॥) गुग्गुलुः । उलूकः । व्यालग्राही । इत्यमरः । २ । ४ । ३४ ॥ नकुलः । कोशज्ञः । (मगधराजजरासन्धस्य सेनापतिर्हंसनामा नरपतिरपि कौशिकनाम्ना विश्रुत आसीत् । यथा, महाभारते । २ । जरासन्धवधपर्व्वणि । २२ । ३१-३२ । “स तु सेनापतिं राजा सस्मार भरतर्षभ ! । कौशिकं चित्रसेनञ्च तस्मिन् युद्ध उपस्थिते ॥ ययोस्तु नामनी राजन् ! हंसेति डिभकेति च । पूर्ब्बं संकथिते पुंभिनृलोके लोकसत्कृते” ॥ कुशिकस्य गोत्रापत्यं इति विदाद्यञ् । कुशिकस्य पुत्त्रो गाधिस्तत्पुत्त्रो विश्वामित्रोऽपि कुशिकवंश- जातत्वात् कौशिकः । (विश्वामित्रमुनिः । इति मेदिनी । (यथा, रामायणे । १ । २१ । १ । “तच्छ्रुत्वा वचनं तस्य स्नेहपर्य्याकुलाक्षरम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम्” ॥ पुरुवंशीयनृपविशेषः । यथा, हरिवंशे । “प्रतिष्ठायाश्च द्वौ पुत्त्रौ पैप्पलादिश्च कौशिकः” ॥ कोशं करोतीति । कोश + ठक् ठञ् वा बाहुल- कात् ।) कोषकारः । इति शब्दरत्नावली ॥ शृङ्गार- रसः । इति त्रिकाण्डशेषः ॥ मज्जा । इति हेम- चन्द्रः ॥ अश्वकर्णवृक्षः । इति राजनिर्घण्टः ॥ (कोशात् कृमिकोशाज्जातम् । कृमिकोषोद्भवे, त्रि । यथा, महाभारते । ३ । २७ । १४ । “या त्वाहं कौशिकैर्वस्त्रैः शुभैराच्छादितं पुरा । दृष्टवत्यस्मि राजेन्द्र ! सात्वां पश्यामि चीरिणम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशिक पुं।

गुग्गुलुवृक्षः

समानार्थक:कुम्भ,उलूखलक,कौशिक,गुग्गुलु,पुर

2।4।34।1।3

कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः। शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

कौशिक पुं।

उलूकः

समानार्थक:उलूक,वायसाराति,पेचक,दिवान्ध,कौशिक,घूक,दिवाभीत,निशाटन

2।5।15।2।2

पत्री श्येन उलूकस्तु वायसारातिपेचकौ। दिवान्धः कौशिको घूको दिवाभीतो निशाटनः। व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

कौशिक पुं।

विश्वामित्रः

समानार्थक:गाधेय,विश्वामित्र,कौशिक

2।7।36।3।4

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्. प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः। वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः। व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः। आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

कौशिक पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

3।3।10।1।1

महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः। रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

कौशिक पुं।

सर्पग्राहिः

समानार्थक:व्यालग्राहिन्,अहितुण्डिक,कौशिक

3।3।10।1।1

महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः। रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥

वृत्ति : सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशिक¦ न॰ कुशिकस्यापत्यं ऋष्यण् कुशेन दृतः अध्या॰ ठञ्। कुशिके तद्वंशे भवः अण् वा।

१ इन्द्रे

२ भेचके पुंस्त्री॰उमयत्र
“अणकुवत् सोढुतधीरलोचतः सहलरश्मेरिव[Page2280-a+ 37] यस्य दर्शनम्। प्रविश्य हेमाद्रिगुहागृहान्तरं निनावबिभ्यद्दिवसानि कौशिकः” माघः। इन्द्रस्य कुशिकपुत्रत्व-प्राप्तिकथा
“कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमप्रभम्। लभेयमिति तं शक्रस्त्रासादभ्येत्य जग्मिवान्। स गाधि-रभवद्राजा मघवान् कौशिकः स्वयम्” हरिवं॰

१ अ॰।
“कुशिकस्तु तपस्तेपे” इत्यपक्रम्य
“अत्युग्नतपसं दृष्ट्वासहस्राक्षःपुरन्दरः। समर्थं पुत्रजनने स्वमेवांशमवासयत्। पुत्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः। स गाधिर-भवदाजा मघवान् कौशिकः स्वयम्” हरिवं॰

२७ अ॰। कुशैर्वृतत्वाद्वा कौशिकत्वमस्य यथाह तत्रै
“जात मात्रस्तु भगवानदित्यां स(शक्रः)कुशैर्वृतः। तदाप्रभृति देवेशः कौशिकत्वमुपागतः” हरि॰

२२

७ अ॰।

३ गुग्गुलौ

४ व्यालग्राहिणि (सापुडे) अमरः।

६ नकुले

७ कोषाध्यक्षे मेदि॰।

८ कोषकारे शब्दरत्ना॰

९ शृङ्गार-रसे त्रिका॰

१० मज्जनि हेम॰

११ अश्वकर्णवृक्षे राज-नि॰। कुशिक्रस्य गोत्रापत्यम् विदा॰ अञ्।

१२ विश्वा-मित्रमुनौ स हि कुशिकपुत्रस्य गाधेरपत्यम्। कुशि-कशब्दे तन्मूलं दृश्यम्।
“अपिबच्च ततः सोममिन्द्रेणसह कौशिकः” भा॰ आ॰

१७

५ अ॰।

१३ पौरववंश्ये नृपभेदे।
“पारीक्षितस्य द्वौ पुत्रौ” इत्युप-क्रमे
“प्रतिष्ठायाश्च द्वौ पुत्रौ पैप्पलादिश्च कौशिकः” हरिव{??}

९१ अ॰। जरासन्धनृपस्य हंसनामके

१४ सेनापतिभेदे
“सतृ(जरासन्धः)सेनापती! राजा सस्मार भरतर्षभ!। कौ-शिकं चित्रसेनञ्च तस्मिन् युद्धे उपस्थिते। ययोस्तो नामनीराजन् हंसेति डिम्बकेति च” भा॰ स॰

२१ अ॰। तस्य चकौशिकवंश्यत्वात् तथात्वम्।

१५ असुरभेदे
“खसृमः शा-लवदनः करालः कौशिकः शरः” हरिव॰

४२ अ॰। कुशिकवंशोद्भवत्वात्

१६ नदीभेदे स्त्री तस्या उत्पत्तिकथारामा॰ आ॰

३४ अ॰
“कुशवशप्रसूतोऽस्मि कौशिको रघुनन्दन!। पूर्व्वजा भ-गिनी चापि मम राघव! सुब्रता। नाम्ना सत्यवती नामऋचोके प्रतिपादिता। सशरीरा गता स्वर्गं भर्त्तार-मनुवर्त्तिनी। कौशिकी परमोदारा पवृत्ता च महानदी। दिव्यपुष्पोदका रम्या हिमवन्तमुपाश्रिता। लोकस्यहितकार्यार्थं प्रवृत्ता भगिनी मम। ततोऽहं हिम-वत्पार्श्व वसानि नियतः सुखम्। भगिन्यां स्नेहसं-यक्तः कौशिक्यां रघुनन्दन!। सा तु सत्यवती पुण्या[Page2280-b+ 37] सत्ये धर्म्मे प्रतिष्ठिता। पतिव्रता महाभागा कौशिकीसरिता वरा”
“तत्र मासं वामेद्वीर! कौशिक्यां भरतर्षभ!। अश्वमेधस्य यत् पुण्यं तन्मासेनाधिगच्छति” भा॰ व॰

८१ अ॰।
“कुशि-कस्याश्रमं गच्छेत् सर्व्वपापप्रमोचनम्। कौशिकीं तत्रगच्छेत महापापप्रणाशिनीम्। राजसूयस्य यज्ञस्य फलंप्राप्नोति मानवः” तत्रैवाध्याये।
“इयञ्च नदी हिमवतःनिःसृता चम्पानगरसन्निकृष्टे उत्तरपारे गङ्गायां सङ्गतो।
“ततोगच्छेत राजेन्द्र!। चम्पकारण्यसुत्तमम्” ततैत्युक्ते-स्तस्यास्तत्सन्निकृष्टत्वम्।

१८ यशोदाकन्यात्वेनोत्पन्नायांयोगमायायाम्। कौशिकेन्द्रेण भगिनीत्वेन कल्प-नेन विष्णुना तस्यास्तन्नामकरणात्तथात्वं यथोक्तम्
“तत्र त्वां शतदृक् शक्रोमत्प्रदिष्टेन कर्म्मणा। अभिषेकेणादिव्येन दैवतैः सह योक्ष्यसे। तत्रैव त्वां भगिन्यर्थेग्रहीष्यति स वासवः। कुशिकस्य तु गोत्रेण कौशिकीत्वं भविष्यसि” हरिव॰

५८ अ॰ योगमायां प्रति विष्णूक्तिः।
“आर्य्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी” भा॰हरि॰

५९ अ॰। पार्व्वत्याः शरीरकीश(षा)त्निःसृतं

१९ दे-वीमूर्त्तिभेदे तस्य च मूर्द्धन्यमध्यतापीति भेदः तन्मूलंदेवीमाहात्म्यवाक्यं तच्च कोशशब्दे दर्शितं नाठ्ये

२० वृत्ति-भेदे अलङ्कारशब्दे लक्षणादिकं दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशिक¦ mfn. (-कः-की-कं)
1. Silk, silken.
2. Of the family of Kusika, &c. m. (-कः)
1. A name of INDRA.
2. A fragrant substance, (Bdellium)
3. An owl.
4. A snake-catcher.
5. An ichneumon. (Viverra ichneu- mon.)
6. A title of VISWAMITRA.
7. One skilled in dictionaries.
8. A dictionary compiler.
9. Love, the passion.
10. The marrow. f. (-की)
1. A river in Bahar, the Kosi or Koosa.
2. A name of the goddess DURGA, n. (-कं) Silk. E. कोश a sheathe, &c. ठक् affix, and ङीप् for the femine; also कौषिक, and कौशिकी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशिक [kauśika], a. (-की f.) also -कौषिक (की) [कुश-ठञ्, कुशिक- अण् वा]

Incased, sheathed; विक्रम्य कौशिकं खङ्गं मोक्षयित्वा ग्रहं रिपोः Mb.3.157.11.

Coming from an owl.

Born of the family of Kuśika; कौशिकाश्च कथं वंशात्क्षत्राद्वै ब्राह्मणो भवेत् Mb.13.52.4.

Silken; या त्वाहं कौशिकैर्वस्त्रैः शुभ्रैराच्छादितं पुरा Mb.3.27.14.

कः An epithet of विश्वा- मित्र q. v.

An owl; U.2.29.

A lexicographer.

Marrow.

Bdellium.

An ichneumon.

A snake-catcher.

The sentiment of love (शृङ्गार).

One who knows hidden treasures.

An epithet of Indra; Bhāg.1.38.17; N.5.64.

An epithet of Śiva.

N. of a priest in charge of Sāmaveda.

A dealer in Kuśa grass.

Gum, resin; 'कौशिको मुनिभेदे च नकुले शक्रघूकयोः । उद्गातरि कुशाजीवे कोशवत्यहितुण्डिके ॥ गुग्गुलावपि ...' -का A cup, drinking vessel.

की N. of a river in Bihar.

N. of the goddess Durgā.

N. of one of the four varieties of dramatic style; सुकुमारार्थसंदर्भा कौशिकी तासु कथ्यते; see S. D.411 et seq. also.

The earth; 'गायत्र्याः सांख्यायनगोत्रत्ववद्भूः कौशिकी' इति कतकः; त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् Rām.5.38.65.

कम् Silk, silken garment; Mb.13.111.14; Bhāg.1.83.28.

A way of flying (सर्वतोभद्र); Mb.7.48.35. -Comp. -अरातिः,

-अरिः a crow. -आत्मजः an epithet of Arjuna. -आयुधम् rainbow. -फलः the cocoanut tree, said to have been created by Viśvāmitra (कौशिक); the nut being the rudiment of a head. -प्रियः an epithet of Rāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशिक mfn. (fr. कुशाor कुशी) , " having paws " , an owl Sus3r. VarBr2S. Pan5cat. etc.

कौशिक mfn. an ichneumon L.

कौशिक mfn. coming from an owl Sus3r.

कौशिक mfn. forming a receptacle (as a wound ; See. कोश-वत्) Bhpr. vi , 35 ( v.l. कौष्ठिक)

कौशिक mfn. sheathed (a sword) MBh. iii , 11461

कौशिक mfn. silken MBh. iii

कौशिक m. one who is versed in dictionaries L.

कौशिक m. a lexicographer L.

कौशिक m. one who catches snakes L.

कौशिक m. the fragrant substance bdellium L.

कौशिक m. marrow L.

कौशिक m. a kind of seed L.

कौशिक n. silk , silk cloth Ya1jn5. i , 186 MBh. xiii , 5502

कौशिक n. a silk garment BhP. x , 83 , 28.

कौशिक mfn. relating to कुशिक(or to कौशिक) MBh. xiii , 2719

कौशिक m. ( g. बिदा-दि) patr. of विश्वा-मित्र(who was the son or grandson of कुशिक) , interpolation after RV. x , 85 MBh. R.

कौशिक m. of गाधिHariv. 1457

कौशिक m. of भद्र-शर्मन्VBr.

कौशिक m. N. of a teacher (author of the कौशिकसूत्र, brother of पैप्पलादि) Br2A1rUp. Kaus3. Pa1n2. 4-3 , 103 Hariv. 11074

कौशिक m. N. of a grammarian Hariv. 5501

कौशिक m. of one of जरासन्धस्'s generals MBh. ii , 885

कौशिक m. N. of इन्द्र(as originally perhaps belonging to the कुशिकs or friendly to them) RV. i , 10 , 11 S3Br. iii , 3 , 4 , 19 Shad2vBr. TA1r. A1s3vS3r. MBh. etc.

कौशिक m. of सूर्यTBr. i , 5 , 10 , 2 Sch.

कौशिक m. of a son of वसु-देवVP.

कौशिक m. of शिवL.

कौशिक m. of an असुरHariv. 2288

कौशिक m. Vatika robusta L.

कौशिक m. (in music) N. of a राग

कौशिक m. (for कैशिक)love , passion L.

कौशिक m. pl. the descendants of कुशिकHariv. 1770 ff.

कौशिक m. (of कुश) R. i , 35 , 20

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a sage who called on dying भीष्म. भा. I. 9. 7.
(II)--practised वर्म नारायणात्मकम् and gave up his body. When Citraratha, the Gandharva crossed on his bones, he fell down to the earth, and on वालखिल्यस्’ suggestion, he gathered them and throwing into the Saras- वती, went away to his home. भा. VI. 8. ३८-40.
(III)--a name of Indra. भा. VI. १८. ६४.
(IV)--a name of विश्वामित्र (गाधि-वि। प्।) helped the banished Satyavrata to get a place among the planets out of gratitude for his having helped गालव during the १२ year famine.
(V)--a नाग residing in Tatvalam. Br. II. २०. १९.
(VI)--a pupil of कृत. Br. II. ३५. ५३. [page१-474+ ३३]
(VII)--a son of Vasudeva and सैव्या (वैशालि- वि। प्।) adopted by his brother वृक, फलकम्:F1:  Br. III. ७१. १७४-5; १९३; वा. ९६. १८२; Vi. IV. १५. २५.फलकम्:/F born of a वैश्य wife. फलकम्:F2:  M. ४६. २०.फलकम्:/F
(VIII)--a sage by tapas of the epoch of सावर्णि; फलकम्:F1:  M. 9. ३२; १४५. ९३.फलकम्:/F a sage of कुरुक्षेत्र who had seven sons who, during famine, had their guru's cow killed and after offer- ing it for श्राद्ध, made a meal themselves; but after five rebirths they attained final beatitude. These five rebirths detailed. फलकम्:F2:  Ib. १९. १२; Ch. २०.फलकम्:/F
(IX)--a son of Vidarbha and father of चिदी. वा. ९५. ३६, ३८.
(X)--a son of वैशाखि. वा. ९६. १७२.
(XI)--adopted son of वस्तावन. वा. ९६. १८९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kauśika : m.: A mythical serpent.

Kṛṣṇa told Arjuna that serpents Kauśika and Maṇimant continued to augment their favour to the Magadha country 2. 19. 10.

p. 14. 2 after Krātha^2 add the following entry:


_______________________________
*1st word in right half of page p87_mci (+offset) in original book.

Kuśika, Kauśika : m. (pl.): Designation of the descendants of king Kuśika; also referred to as Kuśikavaṁśa 13. 3. 5, Kauśika vaṁśa (13. 52. 4).


A. History:

(1) Kuśikas were those born in the lineage of Jahnu of boundless spirit (anvayāḥ kuśikā rājan jahnor amitatejasaḥ) 1. 89. 29;

(2) They were made firm in this world by Viśvāmitra (tena (i. e. by Viśvāmitra)…kuśikavaṁśaś ca… sthāpito naraloke 'smin) 13. 3. 3, 5;

(3) Yudhiṣṭhira once asked Bhīṣma how one born in the Kṣatriya lineage of Kauśikas became a Brāhmaṇa (kauśikāc ca kathaṁ vaṁśāt kṣatrād vai brāhmaṇo 'bhavat) 13. 52. 4; Bhīṣma then told him how the relationship between Kuśikas and Bhṛgus was formed (bhṛgūṇāṁ kuśikānāṁ ca prati saṁbandhakāraṇam) 13. 56. 19.


B. Description: Great (mahant), learned (vidvaṁs), full of many Brahmarṣis (brahmarṣiśatasaṁkula), and praised by Brāhmaṇas (brāhmaṇasaṁstuta) 13. 3. 5.


C. Past events:

(1) Cyavana wanted to burn all the descendants of Kuśika and destroy them (cikīrṣan kuśikocchedaṁ saṁdidhakṣuḥ kulaṁ tava) 13. 55. 12; 13. 52. 9;

(2) Vasiṣṭha, controlling his anger, did not wish to destroy the descendants of Kuśika on account of the fault of Viśvāmitra (yas tu nocchedanaṁ cakre kuśikānām udāradhīḥ/viśvāmitrāparādhena dhārayan manyum uttamam//) 1. 164. 6.


_______________________________
*3rd word in left half of page p700_mci (+offset) in original book.

Kauśika: : See Kuśika.


_______________________________
*1st word in left half of page p719_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kauśika : m.: A mythical serpent.

Kṛṣṇa told Arjuna that serpents Kauśika and Maṇimant continued to augment their favour to the Magadha country 2. 19. 10.

p. 14. 2 after Krātha^2 add the following entry:


_______________________________
*1st word in right half of page p87_mci (+offset) in original book.

Kuśika, Kauśika : m. (pl.): Designation of the descendants of king Kuśika; also referred to as Kuśikavaṁśa 13. 3. 5, Kauśika vaṁśa (13. 52. 4).


A. History:

(1) Kuśikas were those born in the lineage of Jahnu of boundless spirit (anvayāḥ kuśikā rājan jahnor amitatejasaḥ) 1. 89. 29;

(2) They were made firm in this world by Viśvāmitra (tena (i. e. by Viśvāmitra)…kuśikavaṁśaś ca… sthāpito naraloke 'smin) 13. 3. 3, 5;

(3) Yudhiṣṭhira once asked Bhīṣma how one born in the Kṣatriya lineage of Kauśikas became a Brāhmaṇa (kauśikāc ca kathaṁ vaṁśāt kṣatrād vai brāhmaṇo 'bhavat) 13. 52. 4; Bhīṣma then told him how the relationship between Kuśikas and Bhṛgus was formed (bhṛgūṇāṁ kuśikānāṁ ca prati saṁbandhakāraṇam) 13. 56. 19.


B. Description: Great (mahant), learned (vidvaṁs), full of many Brahmarṣis (brahmarṣiśatasaṁkula), and praised by Brāhmaṇas (brāhmaṇasaṁstuta) 13. 3. 5.


C. Past events:

(1) Cyavana wanted to burn all the descendants of Kuśika and destroy them (cikīrṣan kuśikocchedaṁ saṁdidhakṣuḥ kulaṁ tava) 13. 55. 12; 13. 52. 9;

(2) Vasiṣṭha, controlling his anger, did not wish to destroy the descendants of Kuśika on account of the fault of Viśvāmitra (yas tu nocchedanaṁ cakre kuśikānām udāradhīḥ/viśvāmitrāparādhena dhārayan manyum uttamam//) 1. 164. 6.


_______________________________
*3rd word in left half of page p700_mci (+offset) in original book.

Kauśika: : See Kuśika.


_______________________________
*1st word in left half of page p719_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kauśika is an epithet of Indra as ‘connected with the Kuśikas,’ and also of Viśvāmitra as ‘son of Kuśika.’[१] A teacher named Kauśika is mentioned as a pupil of Kauṇḍinya in the first two Vaṃśias (lists of teachers) of the Bṛhadāraṇyaka Upaniṣad.[२]

  1. In a late Khila, Scheftelowitz, Die Apokryphen des Ṛgveda, 104.
  2. ii. 6, 1;
    iv. 6, 1 (Kāṇva recension).
"https://sa.wiktionary.org/w/index.php?title=कौशिक&oldid=497596" इत्यस्माद् प्रतिप्राप्तम्