स्पश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पश्¦ r. 1st cl. (स्पशति-ते)
1. To obstruct, to oppose.
2. To string toge- ther.
3. To touch.
4. To make evident or clear.
5. To inform.
6. To perform.
7. To see, to perceive clearly, to spy. r. 10th cl. (स्पाशयति-ते)
1. To take.
2. To unite, to connect, to join.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पश् [spaś], 1 U. (स्पशति-ते)

To obstruct.

To undertake, perform.

To string together.

To touch.

To see, behold, perceive clearly, spy out, espy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पश् ( cf. 1. पश्; only occurring in pf. पस्पशे, p. पस्पशान; aor. अस्पष्ट) , to see , behold , perceive , espy RV. : Caus. स्पाशयति( A1pS3r. )and स्पाशयते( RV. ) , to make clear , show; to perceive , observe.[ cf. Gk. ? ; Lat. spicio ; Germ. spe0ho7n , spa0hen ; Eng. spy.]

स्पश् m. one who looks or beholds , a watcher , spy , messenger ( esp. applied to the messengers of वरुण) RV. AV. VS. [ cf. Lat. spex in auspex ; Gk. ?.]

स्पश् (See. 3. पश्) cl.1 P. A1. स्पशति, ते( p. पस्पाश, पस्पशे; fut. स्पशिताetc. ) ,to bind , fetter , stop , hinder Dha1tup. xxi , 22 : Caus. स्पाशयति( aor. अपस्पशत्) Gr. : Desid. पिस्पशिषति, तेib. : Intens. पास्पश्यते, पास्पष्टिib.

स्पश् ( v.l. स्पर्श्; connected with 1. स्पृश्) cl.10 P. स्पाशयति, to take or take hold of Dha1tup. xxxiii , 7 ; to unite , join , embrace ib.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Spaś. See Rājan.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=स्पश्&oldid=475055" इत्यस्माद् प्रतिप्राप्तम्