हरित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितम्, क्ली, (हृ + इतन् ।) स्थौणेयकम् । इति राजनिर्घण्टः ॥

हरितः, पुं, (हरति नयनमनांसीति । हृ + “हृश्या- भ्यामितन् । “उणा० ३ । ९३ । इति इतन् ।) हरिद्वर्णः । इत्यमरः । १ । ५ । १४ ॥ सिंहः । इति केचित् ॥ मन्थानकतृणम् । इति राज- निर्घण्टः ॥ हारील इति लोके । तदर्थे पर्य्यायो यथा, -- “हारीतो रक्तपित्तः स्याद्धरितोऽपि स कथ्यते ॥” इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥) हरिद्वर्णयुक्ते, त्रि । इति मेदिनी ॥ (यथा, किराते । ५ । ३८ । “परिसरविषयेषु लीढमुक्ताः हरिततृणोद्गमशङ्कया मृगोभिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित पुं।

हरितवर्णः

समानार्थक:पालाश,हरित,हरित्,श्याम

1।5।14।2।5

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित¦ पु॰ हृ--इतच्।

१ सिंहे

२ मन्थानतृणे राजनि॰

३ हरिद्वर्णे

४ तद्वति त्रि॰ अमरः स्त्रियां ङीप् तस्यनश्च।

५ दूर्वायां मेदि॰

६ जयन्त्यां

७ हरिद्रायां

८ क-पिलद्राक्षायां

९ पाच्यां

१० नीलदूर्वायाञ्च स्त्री राजनि॰टाप्।

११ स्थौणेयके न॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित¦ mn. (-तः-ता or -रिणी-तं)
1. Green, of a green colour.
2. Grassy, verdant. m. (-तः)
1. Green, (the colour.)
2. A lion.
3. A kind of grass. f. (-ता)
1. Bent grass.
2. Turmeric.
3. A brown or tawny grape. E. हृ to take, इतच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित [harita], a. (-ता or -हरिणी f.) [हृ-इतच्] Green, of a green colour, verdant; रम्यान्तरः कमलिनीहरितैः सरोभिः Ś. 4.1; Ku.4.14; Me.21; Ki.5.38.

Tawny.

Dark-blue.

तः The green colour.

A lion.

A kind of grass. -Comp. -अश्मन् m.

an emerald.

blue vitriol. -उपलः an emerald; प्रेक्षां क्षिपन्तं हरितोपलाद्रेः Bhāg.3.8.24. -उपलेपनम् green plastering or drawing. -कपिश a. yellowish brown. -छद a. green-leaved.-पण्यम् trading in vegetables; Kau. A.2.1. -हरिः the sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित mf( आor हरिणी)n. yellowish , pale yellow , fallow , pale red , pale (also , " pale with fright ") , greenish , green (also ; " verdant " as opp. to शुष्क" dry ") RV. etc.

हरित m. yellowish (the colour) L.

हरित m. Phaseolus Mungo or Lobatus L.

हरित m. a lion L.

हरित m. N. of a son of कश्यपS3Br.

हरित m. of a son of यदुHariv.

हरित m. of a son of रोहितBhP.

हरित m. of a son of रोहिता-श्वib.

हरित m. of a son of युवनाश्वib.

हरित m. of a son of परावृत्ib.

हरित m. of a son of वपुष्मत्Ma1rkP.

हरित m. of an ichneumon( v.l. हरिण) MBh.

हरित m. pl. the descendants of हरित(also called हरीताः) , A1s31vS3r. (See. Pa1n2. 2-4 , 67 Va1rtt. i Pat. )

हरित m. N. of partic. verses of the AV. (also हरेता मन्त्राः) Cat.

हरित m. of a class of gods in the 12th मन्वन्तरPur.

हरित n. a yellowish or greenish substance S3Br.

हरित n. gold AV. Ka1t2h.

हरित n. greens , vegetables Vishn2. (" unripe grain " Sch. )

हरित n. a kind of fragrant plant(= स्थौण्च्यक) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a grandson of हरिश्चन्द्र, and the son of Rohita, (रोहिताश्व-वि। प्।) and father of Campa (Cancu- वि। प्।). भा. X. 8. 1; Br. III. ६३. ११७; वा. ८८. ११९; Vi. IV. 3. २५.
(II)--a son of वपुष्मत्, after whom came the हारित vars2a. Br. II. 1. ३२-3; वा. ३३. २८, २९. Vi. II. 4. २३, २९.
(III)--born of Pulaha. Br. III. 7. १७९.
(IV)--a son of परवृत्. Vi. IV. १२. ११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HARITA I : A King who was the grandson of Hariś- candra and son of Rohita. (Bhāgavata, 10th Skandha).


_______________________________
*2nd word in left half of page 310 (+offset) in original book.

HARITA II : A King, who was the son of Vapuṣmān and grandson of Svāyambhuvamanu. He was King of Haritavarṣa in the island of Śālmali. (Mārkaṇḍeya Purāṇa 50, 28; Brahmāṇḍa Purāṇa, 2, 3).


_______________________________
*3rd word in left half of page 310 (+offset) in original book.

HARITA III : A son born to Yadu of the nāga woman called Dhūmravaṇā. He founded an independent kingdom in the Nāga island and became a prominent leader of the Madgura tribe. (Hari Vaṁśa, 2, 38; 29, 34).


_______________________________
*4th word in left half of page 310 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Harita seems to mean ‘gold’ in a few passages of the Saṃhitās.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित न.
स्वर्ण, बौ.श्रौ.सू. 12.3.18।

  1. Av. v. 28, 5. 9;
    xi. 3, 8;
    Kāṭhaka Saṃhitā, viii. 5.
"https://sa.wiktionary.org/w/index.php?title=हरित&oldid=506270" इत्यस्माद् प्रतिप्राप्तम्