ह्रद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रदः, पुं, (ह्रादते इति ह्राद अव्यक्तशब्दे + अच् । पृषोदरादित्वात् ह्रस्वः) अगाधजलाशयः । इत्यमरः । १ । १० । २५ ॥ तज्जलगुणाः । ह्रदवारि वह्निजननं मधुरं कफवातहारि पथ्यञ्च । इति राजनिर्घण्टः ॥ किरणः । इत्यमरटीकायां रामाश्रमः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रद पुं।

अगाधजलकूपः

समानार्थक:ह्रद

1।10।25।2।3

मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका। जलाशयो जलाधारस्तत्रागाधजलो ह्रदः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रद¦ प॰ ह्राद--अच् नि॰।

१ अमाधजलाशये अमरः।

२ किरणे{??}माश्रमः।
“ह्रदवारि वह्निजननं मधुरं कफवातहारिप{??}ञ्च” राजनि॰ तज्जलगुणा उक्ताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रद¦ m. (-दः)
1. A deep lake, a large or deep piece of water.
2. A ray of light. E. ह्राद् to sound, aff. अच्, and the deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रदः [hradḥ], [ह्राद्-अच् नि˚]

A deep lake, a large and deep pool of water; आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा Rām.2. 47.17; Ki.15.17; ह्रदे गभीरे हृदि चावगाढे शंसन्ति कार्यावतरं हि सन्तः N.3.53.

A deep hole or cavity; नाभिह्रदै- परिगृहीतरयाणि निम्नैः Śi.5.29.

A ray of light. -Comp. -ग्रहः a crocodile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ह्रद m. (once n. ; ifc. f( आ). rather to be connected with ह्लाद्, but See. ह्राद्; for 2. ह्रदSee. p.1307) a large or deep piece of water , lake , pool (rarely applied to the sea ; with गाङ्ग, " the water of the Ganges ") RV. etc.

ह्रद m. ( ifc. f( आ). ; for 1. See. p. 1306 , col. 3) sound , noise L.

ह्रद m. a ray of light(See. शत-ह्र्)

ह्रद m. a ram L.

ह्रद m. N. of a son of ह्रादHariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of हिरण्यकशिपु; sons ह्राद and Nisunda. वा. ६७. ७०, ७१.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hrada in the Rigveda[१] and later[२] denotes a ‘lake’ or ‘pond.’

  1. i. 52, 7;
    iii. 36, 8;
    45, 3;
    x. 43, 7;
    71, 7;
    102, 4;
    142, 8, etc.
  2. Av. iv. 15, 4;
    vi. 37, 2;
    Pañcaviṃśa Brāhmaṇa, xxv. 10, 18;
    Śatapatha Brāhmaṇa, iv. 1, 5, 12;
    4, 5, 10;
    xi. 5, 5, 8, etc.
"https://sa.wiktionary.org/w/index.php?title=ह्रद&oldid=506459" इत्यस्माद् प्रतिप्राप्तम्