A
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- कश्चित् (पुल्लिङ्गम्)
- काचित् (स्त्रीलिङ्गम्)
- किञ्चित् (नपुंसकलिङ्गम्)
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- कश्चित् बालकः जलॆ निमग्नन्तं शिशुम् अरक्षत् ।
- काचित् वृद्धा कथां वदति ।
- मम पुत्रः किञ्चिदपि गृहकार्यं न करॊति ।
अन्यभाषासु[सम्पाद्यताम्]
आधारः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8