address
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- १। पत्रसङ्केतः
- २। अभिभाषणम्
व्याकरणांशः[सम्पाद्यताम्]
१। पुंल्लिङ्गम् २। नपुंसकलिङ्ग
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – संबोधन, सरनामा, ठिकाना, अभिनन्दन पत्र, पता, भाषण, चर्चा करना, कहना, संबोधित करना, पता लिखना,
- कन्नड –ಒಕ್ಕಣೆ
(கூட்டத்தில்) பேச்சு, நடவடிக்கை எடுத்தல், நடவடிக்கை எடு, கூப்பிடு, சேரும் இடம்
- तेलुगु – అర్జి,మనివి, ఆయత్తపడుట, ఉద్యోగించుట, లేక, వకణ్నిచూచి
- आङ्ग्ल –reference, destination, name and address, speech, handle, treat,
आधारः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : सङ्केत: । निर्देश: । सङ्गणके जाले वा कस्यचित् विभवस्य (यथा सञ्चिकाया:, जालपुटस्य, सङ्ग्रहस्थानस्य वा) स्थानस्य स्फुट: निर्देश: । The precise location of some type of resource (such as a file, website or storage space) in a computer system or a network.