alcohol
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्=[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- मद्यसारः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् =
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – मद्य, सुरासार, अल्कोहल, निर्मल मदिरा
- कन्नड –ಹೆಂಡ
- तमिळ् –மதுபானம், மது, போதை (தரும்) பானம், ஒருவகை ரசாயன அமிலம்
- आङ्ग्ल –alcoholic beverage, alcoholic drink, inebriant, intoxicant
आधारः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8